Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 109
________________ ७४ स्त्रीनिर्वाणप्रकरणे १" अट्ठसय मेगसमए पुरिसाणं निव्वुई समक्खाया । थीलिंगेण च वीसं सेसा दसगं तु बोद्धव्वा || [ ] 'औपचारिकत्वादस्येति चेत् - पुरुषस्यापि स्त्रीवेदोदये सति स्त्रीवद् व्यवहतिर्यथा लोके पुरुषकार्याकरणात् पुरुषोऽपि स्त्रीति व्यवह्रियते । तदसत् । मुख्ये बाधकाभावात् । अन्यथा सर्वशब्दानां व्यवस्था विलुप्येत । किं च आप्ता अप्यौपचारिकशब्दैर्यदि वस्तु प्रतिपादयेयुः तदाऽऽप्तता हीयेत । प्रयोजनं चोपचारस्य न किंचिदस्ति । वेदोदये तत्संभवप्रतिपादनं प्रयोजनमिति चेत् । न क्षीणवेदस्यैव निवार्णप्राप्तेः । न च स्त्रीवेदोदये सति क्षपकश्रेण्यारम्भकत्वं येन तथा व्यपदेशः स्यात् । न हि दोषवन्तो गुणश्रेणिमारभन्ते । अथ कदाचित् तस्य स्त्रीवेदोदय आसीत् तेन तथा व्यपदेश:; तर्हि क्रोधाद्युदयोऽपि कदाचित् आसीत्, तेन किन्न व्यपदिश्यन्ते ' क्रोधवन्तः इयन्तः सिध्यन्ति' इति । तस्मात् औपचारिकत्वमागमस्य प्रतिपद्यमानो विधिवाक्यस्यैव प्रामाण्यमिच्छतो मीमांसकस्यानुहरति । अपि च चतुर्दशगुणस्थानानि स्त्रीणामहंतोक्तानि निर्मोक्षत्वे विरुध्यन्ते ॥ १२०-१२२ [ सिंघी जैन ग्रंथमाला प्रकाशित ] ॥ कलिकालसर्वज्ञश्री हेमचन्द्राचार्यविरचितयोगशास्त्र [ ३ - १२० ] स्वोपज्ञवृत्त्यन्तर्गता स्त्रीनिर्वाणसम्बन्धिनी चर्चा " ननु स्त्रीणां निःसत्त्वतया दुःशीलत्वादिना च मोक्षेऽनधिकारः, तत् कथमेताभ्यो दानं साधुदानतुल्यम् ? उच्यते – निःसत्त्वमसिद्धम्, ब्राह्मीप्रभृतीनां साध्वीनां गृहवासपरित्यागेन यतिधर्ममनुतिष्ठन्तीनां महासत्त्वानां नासत्त्वसम्भवः । यदाह - "" ब्राह्मी सुन्दर्यार्या राजीमती चन्दना गणधरान्या । अपि देव - मनुजमहिता विख्याताः शीलसत्त्वाभ्याम् ।। गार्हस्थ्येऽपि सुसत्त्वा विख्याताः शीलवतितमा गति । सीतादयः कथं तास्तपसि विसत्त्वा विशीलाश्च ।। सन्त्यज्य राज्यलक्ष्मीं पति-पुत्र - भ्रातृ - बन्धुसम्बन्धम् । पारिव्राज्यवहायाः किमसत्त्वं सत्यभामादेः ।। [ स्त्रीनिर्वाण ० ३६-३८ ] " १. पृ० ३० ॥ २. तु० - पृ० ३. तु० पृ० ३६॥ ३१३५ ॥ ४. तु० - पृ० ३८ ॥ ५. पृ० २८ ॥ Jain Education International — For Private & Personal Use Only - पृ० www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146