Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 72
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् यद्येवम्, निष्प्रमाण एवाकारान्तरे वेदान्तरोदयाभ्युपगमः, अगम्यमानविषयत्वात् । न चात्रागमः प्रमाणमस्ति । प्रत्यक्षानुमाने लोकस्यापि तुल्ये न तत्र गतिरिति । तथा विवाहादिप्रसङ्गः । ननु च नामकर्मणः शरीरनिष्पत्तिः, वेदो नाम मोहनीयोदयः । क[36a]स्तत्र प्रतिबन्धो येन विशिष्टो वेदो विशिष्ट एव शरीराकारे स्यात्, न सर्वः सर्वत्रेति ? उच्यते - पञ्चेन्द्रियाधुदयवत् सुरनरगत्यादिकर्मणामुदयः । वेदस्य तत्तदङ्गे नपुंसकादिवदु नरकादौ ॥५०॥ यथा भिन्नकर्मत्वेऽपि कुतश्चित् प्रतिबन्धात् पञ्चेन्द्रियजात्यादिकर्मोदये एव देवमनुष्यगत्यादिकर्मणामुदयः, अन्यथा सुरनरादीनामनिन्द्रियता एकेन्द्रियादिता वा स्यात् । वेदस्यापि यथा नारकगत्युदये नपुंसकस्यैवोदयः, देवगत्युदये स्त्रीपुंसयोरेव, अहमिन्द्रेषु च पुंवेदस्यैव, एकेन्द्रिय-विकलेन्द्रियोदये च नपुंसकस्यैव, तथा पुमादिशरीरेष्वेव पुमादिवे[36b]दोदयः सम्भाव्यते तथा दर्शनात् । उ इति पादपूरणे । तथा - नाम तदिन्द्रियलब्धेरिन्द्रियनिर्वृत्तिमिव पुमाद्यङ्गम् । वेदोदयाद् विरचयेदित्यतदङ्ग न तद्वेदः ॥५१॥ नामकर्मापि यथा तत्तदिन्द्रियनिर्वृत्तिमावरणक्षयोपशमजन्मानं तत्तदिन्द्रियलब्धि प्राप्यैव करोति तथा पुवेदाधुदयादेव पुंशरीरादिनिष्पत्ति कुर्यादिति सम्भाव्यते नियमोपलम्भादेवेति नापुमाद्यङ्गे पुवेदाधुदयः ।। ____ यदि पुमादिशरीर एव पुंवेदाधुदयः कथं पुमादीनां 'पुमादिषु 'स्त्र्यादिष्विव प्रवृत्तिरिति चेत्, उच्यते -- या पुंसि च प्रवृत्तिः पुंसः स्त्रीवत् स्त्रियाः स्त्रियां च स्यात् । सा स्वक[37a]वेदात् तिर्यग्वदलाभे ३मत्तकामिन्याः ।। ५२ ॥४ सा प्रवृत्तिः पुमादीनां पुमादिवेदोदयादेव स्यात्, न स्त्र्यादिवेदोदयात् । यथा मत्तकामिन्यलाभे गोपालादीनां कामितया तिर्यक्षु प्रवृत्तिरुपलभ्यते न सा तेषां तिर्यग्भावेन, अपि तु मनुष्यभावेनैव, तथात्रापि स्यात् । अनेकावस्थो हि वेदोदयः स्यात् । तन्न तत्प्रवृत्त्या पुंसि वेदान्तरोदयकल्पनया स्त्रीनिर्वाणवाक्यनीतिरुपपद्यते । १. इत आरभ्य केवलं पत्रत्रयमित्ता सटीका A प्रतिरप्युपलभ्यते ।। ..२. स्त्रियादि. A.S. ॥ ३. मत्तकाशिन्याः S॥ ४. S प्रतौ कुत्रचिदपि कारिकाको नास्ति । केवलम् A प्रतावित आरभ्य तिसृणां कारिकाणाम् ५२, ५३, ५४ इति संख्याका निर्दिष्टा दृश्यन्ते । तदनुसारेणैव सर्वासां प्राक्तनीनां कारिकाणां संख्याका अस्माभिनिदिष्टा इति ध्येयम् ।। ५. मत्तकाशिन्यते॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146