Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 50
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । अथोच्येत - असन्निर्वाणाः स्त्रियः, असप्तमपृथिवीगमनत्वात्, वादादिलब्धिविरहितत्वात्, अल्पश्रुतत्वात्, असज्जिनकल्पत्वात्, मनःपर्यायज्ञानविरहितत्वा[3b]त्, अनुपस्थाप्य-पाराञ्चितकशून्यत्वात् । य एवंविधा न ते निर्वान्ति यथा संमूर्छिमादयः, तथाविधाश्च स्त्रियः, तथाहि - समुच्छिमभुजखयरा चउप्पयसप्पित्थिजलचरेहितो। सत्तसु कमोववज्जति निरएसु ॥ इत्यादिरागम इति । तदसत् सप्तमपथिवीगमनाद्यभावमव्याप्तमेव मन्यन्ते । निर्वाणाभावेन विद्वांसः । 'साध्यस्य साधनभावे भाव एव, साधनस्य साध्यभाव एव भावः' व्याप्तिः । सा यदा प्रमाणेन निर्णीता तदा साध्येन व्याप्तो हेतु: साध्यमिणि प्रसिद्धस्तत्र साधयं भावरूपमभावरूपं वा गमयति यथा - अस्त्यत्राग्निः धूमात्, वृक्षोऽयं शिंशपात्वात् ; नास्तीह घट उपलब्धिलक्षणप्राप्तस्यानुपलब्धः, नास्तीह शीतस्पर्शः अग्नेः, नेह शिशपा वृक्षाभावात्, नैकान्तेन नित्य[a]मनित्यं वा वस्तु अर्थक्रियाकारित्वादिति । नाव्याप्तिरनिर्णीतव्याप्तिर्वा हेतुः, अतिप्रसङ्गात्। तत्र नैतेषु साधनेषु व्याप्तिरस्ति, सप्तमपृथिवीगमनादीनां निर्वाणं प्रत्यकारणत्वादव्यापकत्वाच्च । न हि सप्तमपृथिवीगमनादि निर्वाणस्य रत्नत्रयवत् कारणं सिद्धगुणाष्टकवद् व्यापकं वा येन तदभावे निर्वाणाभावः स्यात् । न ह्यकारण-व्यापकस्य तस्मिन्ननियतस्य विनिवृत्त्या नियमेन निवृत्तिर्भवति । न हि ‘स गोमान् अनश्वत्वात्, वक्ता वा रागाद्यभावात्' इति नियमेन तथाभावो गम्यते, तथा प्रतिबन्धाभावात् । न केवलं सन्दिग्धव्याप्तिकान्येवैतानि साधनानि, अपि तु निर्णीतश्चात्र व्यभिचारः, तथाहि - अपश्चिमतनवो न तां यान्ति ॥५॥ येषां ततस्तनोः पश्चिमा तनुर्नास्ति ते चरमदेहास्तेनैव जन्मना मुक्तिभाजो न[4b] तां सप्तमी पृथिवीं गच्छन्ति, अपश्चिमतनुत्वविरोधात्, अथ च मुच्यन्ते । तस्माद् ‘असप्तमपृथिवीगमनात्' इत्यनैकान्तिको हेतुः । या चेयमाशा ‘सप्तमपृथिवीगमनाभावो हि तन्निवर्तनसमर्थकर्मार्जनसामर्थ्याभावात्, एवं च प्रतिपन्नासामर्थ्या स्त्री यथा तीव्राशुभपरिणामेऽसमर्था तथोत्कृष्टशुभपरिणामेऽपि, उत्कृष्टशुभपरिणामेन च मुक्तिः ' इति सा दुराशा, अनन्तरेणैवास्यासामर्थ्यस्य प्रतिक्षिप्तत्वात् । किञ्च, विषमगतयोऽप्यधस्तादुपरिष्टात् तुल्यमासहस्रारम् । गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः ॥६॥ १. न्यायावतारवातिकवृत्तौ [पृ० १२०] उद्धृतेयं कारिका, तत्र तु ०दधोगतिन्यूनता० इति पाठः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146