Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सेनप्रश्ने
॥७२॥
कस्मिन्पदे स्थिता इति प्रश्नोत्रोत्तरं-यथा नेमिचरित्रे तथावश्यकवृत्त्यादावपि सर्वेषां साधूनां द्वादशाव-वन्दनकमुक्तमस्ति, सर्वशब्देन किर्तिविजा N चाष्टादशसहस्रसङ्ख्या समागतैवेति काऽऽरेका ?, किञ्च सर्वेषामिति पदं विवक्षितसर्चपरं, तेन पदस्थानामेव वन्दनकप्रदानं सम्भाव्यते, पदस्थेष्वपि N|२३३-२६९ ये गुरुनिकटस्थास्ते कथं तद्दापयन्तीति विचारेण सर्व समञ्जसमेवेति ॥ २३१॥
तथा-श्रीकल्पसूत्रे श्रीनेमेश्चत्वारिंशत्सहस्राण्यार्या उक्तास्सन्ति, नेमिचरित्रे त्वेवं "विना च कनकवती, रोहिणी देवकी तथा । पन्योऽपि प्राजन् स्वामिसन्निधौ सकला अपि " ॥१॥ वसुदेवहिण्ड्यामपि द्वासप्ततिसहस्राण्यपि वसुदेवपल्यः श्रीनेमिपार्श्वे प्रव्रज्य मोक्ष गताः, अन्या अपि सहस्रशः कृष्णादिपल्यः श्रीनेमिपार्श्वे प्रव्रजितास्सन्तीति कथं सङ्गच्छते !, तथा सर्वेषामपि तीर्थकृतां श्राद्धश्राद्धीसाधुसाध्वीसंख्या कल्पसूत्रोक्ताऽपि सन्देहमावहतीति प्रश्नोऽत्रोत्तर---तीर्थकृतां पार्श्वे यैः सम्यक्त्वलाभपूर्वकं देशविरत्यादि प्रतिपन्नं त एव तीर्थकृत्परिवारमध्ये गणनीया नान्ये इति न कोऽपि शङ्कावकाश इति ॥ २३२॥
___ अथ पण्डितकीर्तिविजयगणिकृतप्रश्नास्तदुत्तराणि च । यथा–केचन जीवा इलिकागत्या भवान्तरं यान्ति, केचन कन्दुकगत्या, तत्र कि निदानमिति प्रश्नोत्रोत्तरं-ये जीवा देशतो | मारणान्तिकसमुद्घातं कुर्वन्ति ते इलिकागत्या भवान्तरं यान्ति, ये च सर्वतो मारणान्तिकसमुद्घातं कुर्वन्ति ते कन्दुकगत्या भवान्तरं यान्तीति श्रीभगवत्यां प्रोक्तमस्ति ॥ २३३॥
१ पाठस्तावदेव-यदा मारणान्तिकसमुद्घातगतो म्रियते तदेलिकागत्योत्पत्तिदेशं प्राप्नोति, तत्र च जीवदेशस्तत्रोत्पत्तिदेशे प्राप्तत्वात् देशेन समवहन्तीत्युच्यते।। | यदा तु मारणान्तिकसमुद्घातात्प्रतिनिवृत्तः सन् म्रियते तदा सर्वप्रदेशसंहरणतो गेन्दुकगत्योत्पत्तिदेशं प्राप्तः सर्वेण समवहत इत्युच्यते श. १५-३६
JainEducation interi
For Private
Personal Use Only
H
ainelibrary.org

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264