Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सेनमश्ने
सत्यसो
४०२-801 जीववि० ४०४-४० जससा० ४०६-४१३
इत्यस्याधिकारे ' ताओ अ थुईओ एगसिलोगादिवइंतिआओ पयअक्खरादीहिंवा सरेण वा वडूंतेण तिन्नि भणिऊण' मित्य द्यावश्यकचूण्ये३ उल्लासः क्षरदर्शनमिति सम्भाव्यत इति ॥ ४०२॥ ॥११॥
तथा-भुवनसुरीस्मृतिकायोत्सर्गादनु पाक्षिकप्रतिक्रमणे 'ज्ञानादिगुणयुताना' इति स्तुतिः श्राविकाभिरपि पठ्यते न वा इति, प्रश्नोत्रोहात्तरं--पाक्षिकप्रतिक्रमणे 'ज्ञानादिगुणयुताना' इति स्तुतिः श्राविकाभिः साध्वीभिरपि च कथ्यमानाऽस्तीति ।। ४०३ ॥
अथ पण्डितजीवविजयगणिकृतप्रश्न तदत्तरे च । यथा-प्रत्यहं प्रल्हादनविहारे पञ्चशतीवीसलप्रियाणां भोगः कथितोऽस्ति तन्नाणकं किंनामकं कथ्यते इति प्रश्नोऽत्रोत्तर--वीसलदेन राज्ञा | पातितं वीसलप्रियनामकं तत्कालीनः कश्चिन्नाणकविशेषः सम्भाव्यते, तदधना प्रसिद्धं नास्ति, परं षट्त्रिंशन्मूटकद्रम्मैर्वीसलप्रियनाणकं अष्टशतविंश तिसहस्राधिकद्विषष्टिलक्षप्रमाणं कथितमस्तीति ॥ ४०४ ॥
तथा--श्राविका जिनालये गृहदेवावसरे च प्रतिमायाः प्रक्षालनं करोति नवा इति, तथा यौवनावस्थायां देवपूनां करोति नवा इति । प्रश्नोऽत्रोत्तर-देवगृहे देवावसरे च श्राविका प्रतिमायाः प्रक्षालनं करोति, तथा यौवनावस्थायां पूजामपि करोतीति, यथा ज्ञाताधर्मकथाङ्ग द्रौपद्या योवनावस्थायां स्नपनपूर्वकं पूजा कृतेति बोध्यम् ॥ ४०५ ॥
अथ पण्डितजससागरकृतप्रश्नास्तदुत्तराणि च । तथा-तीर्थकृत्समवसवरणे बली राद्धोऽराद्धो वा ! गच्छे चापक्वाया बलेः प्ररूपणं, मलयगिरिविरचितावश्यकहती तु बलि: सिद्धः । कथितोऽस्तीति प्रश्नोऽत्रोत्तरं-तीर्थकृत्समवसरणे बलिः राद्धोऽवसीयते इति ।। ४०६ ॥
॥११॥
Jain Education international
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264