Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सेनप्रश्ने तथा-उपाश्रये सांवत्सरिकादिप्रतिक्रमणावसरे यद् घुसृणतै चादि मान्यते तद्देवद्रव्ये साधारणद्रव्ये वा समायाति इति, प्रश्नोत्रोत्तरं- धर्मविज ३ उल्लासः| II यथाप्रतिज्ञं देवद्रव्ये साधारणद्रव्ये वा तत्समायातीत्यवधेयम् ॥ ४३१॥
ર૮-રર૧ ___ तथा—पौषधमध्ये याचकादेर्दानं दातुं कल्पते न वा इति प्रश्नोऽत्रोत्तर-मुख्यवृत्त्या पौषधमध्ये याचकादेर्दानं दातुं न कल्पते, कस्मिाँश्च-21
विद्यावि०
४३०-४३५ | कारणविशेषे तथा जिनशासनोन्नति ज्ञात्वा कदाचिद्यदि ददाति तदा निषेधो ज्ञातो नास्तीति ॥ ४३२॥
धीरकु० तथा-चतुर्मासकानन्तरं मासदयं यावद्वस्त्रादिकं विहर्तुं न कल्पते तदक्षराणि कुत्र सन्तीति प्रश्नोऽत्रोत-वर्षाकाले यत्र क्षेत्रे ४३६-४४२ चतुर्मासकं स्थितं तत्पूर्तावपि तत्रान्यत्रापि च संविनक्षेत्रे सक्रोशयोजनप्रमाणे कारणं विना मासद्वयान्तर्वस्त्रादिग्रहणं न कल्पते, एतदपि विस्तरतो निशीथदशमोद्देशकचूणितो निर्णेयं, एतदक्षरानुसारेण साधूनां चतुर्मासकान्ते मासद्वयं यावद्वस्त्रादि विहत्त न कल्पते ॥ ४३३॥
तथा-साधुर्वस्त्रे 'थिग्गलक' ददाति न वा इति प्रश्नोऽत्रोत्तर-यो भिक्षुर्वस्त्र त्यैकं थिग्गलं ददाति ददतं वा अनुमोदयति तस्य दोषाः, यः कारणे त्रयाणां थिम्गलानां परतश्चर्तुथ थिग्गलं ददाति तस्य प्रायश्चित्तं इति निशीथमूत्रप्रथमोद्देश के, एतदनुसारेण साधूनां विग्ग दानं न कल्पते इति ॥४३४॥
तथां-प्रतिक्रमणमध्ये मुखवस्त्रिकायां प्रतिलिरुपमानायां पञ्चेन्द्रियच्छिन्दनं भवति तदा तथैव सरत्युत पुनः सा प्रतिखिता युज्यते वा इति प्रश्नोऽत्रोत्तरं-पञ्चेन्द्रियच्छिन्दनेऽपि तयैव मुखवत्रिकया सरति, विशेषाक्षरानुपलम्भादिति ज्ञायते ॥ ४३५ ।।
अथ पण्डितधीरकुशलगणिकृतप्रश्नास्तदुत्तराणि च । यथा-द्वादशे देवलोके शीताजीवः शीतेन्द्रो जातः, तेन शीतेन्द्र इति तदभिधा सत्याऽसत्या वा इति प्रश्नोऽत्रोत्तरं-अच्युतेन्द्र इत्ये. | वाभिधा सत्येति ॥ ४३६ ॥
Sm॥११॥
For Private Personel Use Only

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264