Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सेनप्रश्ने ४ उल्लासः
वषासक० ७३-७७
॥१०९॥
अथ वषासककृतप्रश्नास्तदत्तरााण च। यथा- श्राद्धाः पाक्षिकदिनेऽतीचारान् कथयन्ति, तत्र षष्ठं दिग्व्रतं दशमं च देशावकाशिकं कथितं, तदन्ये नाङ्गीकुर्वन्ति, यद् व्रतद्वयं कथितमस्ति तदात्मश्राद्धैः कथितं, यत्षष्ठव्रतं यावज्जीवप्रत्ययिकं दशमं तु दिनप्रत्ययिकमित्यपि नाङ्गी कुर्वन्ति, तत्र का युक्तिगत प्रश्नोऽत्रोत्तरं-श्रीआवश्यके श्रावकव्रताधिकारे देशावकाशिकवतालापः कथितोऽस्ति स लिख्यते यथा-'दिसिवयगहिअस दिसापरिमाणस्स पइदिणं परिमाणकरणं देसावगासिअं, देसावगासिअस्स समणोवासएणं इमे पंच अइआरा जाणियब्वा न समायरिअव्वा तंजहा-आणवणप्पओगे १ पेसवणप्पओगे २ सद्दाणुवाए ३ रूवाणुवाए ४ बहिआ पुग्गलक्खेवे ५' एतदालापकानुसारेण षष्ठदिग्वतस्य सङ्ग्रेमरूपदेशावकाशिकं स्पष्टतया ज्ञायते। तथा योगशास्त्राद्यनेकग्रन्थेषु षष्ठदिग्बतसङ्केपरूपदेशावकाशिकं कथितमस्ति, तथा-श्रीउपासकदशाङ्गे आनन्दव तोच्चाराधिकारे सामायिकादि चतुष्कव्रतालापकविस्तारो न कथितः, तस्मात्केचन नाङ्गीकुर्वन्ति तत्तु तदज्ञानमेव, यतो व्रतोच्चारादौ एवं पाठोऽस्ति ' अहण्णं भंते ! देवाणुप्पि. आणं अंतिए पंचाणुव्वइअं सत्तसिक्खावइअं दुवालसविहं सावयधम्म पडिवाजिस्सामि, अहासुहं देवाणुप्पिया ! मा पडिबंधं करहि ' तथा व्रतोच्चारानन्तरमेवं पाठोऽस्ति, 'तएणं आणंदे गाहावई समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वाअं सत्तसिक्खावइ दुवालसविहं सावयधम्म पडिवज्जइ, पडिवजित्ता समणं मगवं महावीरं वंदइ नमसइ' एतदालापकद्वये द्वादशवतोच्चाराङ्गीकारः कथं घटते ? यदि देशावकाशिकव्रतं न भवति तर्हि पञ्चातीचाराः कथं कथिताः, तस्मादानन्देन चत्वारि व्रतानि सविस्तराणि नोचरितानि यत्प्रतिदिनं, वारंवारमुच्चार्यन्ते, पुन सझेपतस्तदुच्चरितान्येवेति ज्ञेयम् ॥ ७३ ॥
तथा-"जइ मे हुज्ज पमाओ, इमस्स देहस्स इमाइ रयणीए । आहारमुवहि देहं, सव्वं तिविहेणं वोसिरिअं" ॥१॥ एतद्गाथानुसारेण श्राद्धेन
Jain Education
For Private & Personel Use Only
niainelibrary.org

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264