Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सेनप्रश्ने ४ उल्लासः ॥ ११२ ॥
सङ्गच्छते, यतश्चक्षुरिन्द्रियस्येयान् विषयो नास्तीति प्रश्नोऽत्रोत्तरं-साधिकलक्षयोजनानि यावच्चक्षुषो विषयः प्रकाश्यवस्त्वाश्रित्यैव प्रकाशकवस्तुनि पुनरधिकोऽपि विषयः सम्भवतीति व्यक्तं प्रज्ञापनावृत्त्यादौ, ततो नात्र किश्चिदनुपपन्नम् ॥९८॥
तथा-प्रथमदिवसोपवासं चतुर्विधाहारं कृत्वा द्वितीयदिने त्रिविधाहारोपवासं करोतीत्येवं कृतः षष्ठो वीरषष्ठमध्ये आयाति न वा इति प्रश्नोत्रोत्तरं-द्वाभ्यामुपवासाभ्यां पृथक् कृताभ्यां निष्पन्नः षष्ठो वीरषष्ठमध्ये नायाति, यत एकोनत्रिंशदधिकद्विशतषष्ठाः तपउच्चरणवेलायां
पत्तनसक ९५-९७ अहमदावा० ९८-१०२ स्तम्भतार्थ १०३-२०६
तथा-भानामध्ये स षष्ठ आयातीत मनः षष्ठो वीरषष्ठमध्ये नापास करोतीत्येवं कृतः षष्ठो वीरपाल
तथा-भगवतीसूत्रस्यैकादशोद्देशे कमलविचारोऽस्ति, तत्र प्रतिसमयमेकैकजीवो निस्सरति तदाऽनन्तः कालो लगति ते उत्पलजीवा अन्ये वोत्पलनिश्रया स्थिता निस्सरन्तीति प्रश्नोत्रोत्तरं- उग्गममाणो अंणतओ मणिओ' इति वचनात्ते उत्पलनीवाः सम्भाव्यन्त इति ॥१०॥
तथा—पौषधमध्ये सामायिकमध्ये चर्चालापकहुण्डिका वाच्यते न वा इति प्रश्नोत्रोत्तरं-सा मनसि वाच्यते, न तु बाढस्वरेण, सिद्धान्ता| लापकभितत्वादिति ॥ १०१॥
तथा—योगोद्वहनं विना साधुः सिद्धान्तं पठति श्राद्धश्चोपधानवहनं विना नमस्कार गणयति सोऽनन्तसंसारी कथ्यते नवा इति प्रश्नोऽत्रोत्तरं-अश्रद्धया योगोपधानवहनं विना साधुश्राद्धादीनां सिद्धान्तनमस्कारादिगणनेऽनन्तसंसारिता कथ्यत इति ॥ १०२॥
अथ स्तम्भतीर्थसङ्घकृतप्रश्नास्तदुराणि च ।। यथा-श्रीहीरविजयसूरीश्वरप्रसादीकृतद्वादशजल्पमध्येऽनुमोदनानरूपोऽस्ति, तत्र दानरुचिपणुं स्वभाविं विनीतपणुं अल्पकाईपणुं | all परोपकारीपणुं भन्यपणुं' इत्यादिका ये ये मार्गानुसारिसाधारणगुणा मिथ्यात्विसम्बन्धिनस्तथा परपक्षिसम्बन्धिनश्चानुमोदनारे लिखितास्सन्ति,
॥११२॥
Jain Educa
t ional
For Private & Personel Use Only
N
w
.jainelibrary.org

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264