Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 256
________________ सेनप्रश्ने ४ उल्लासः ॥ १२० ॥ Jain Education तथा - चतुर्मासकत्रयाष्टाह्निका कुत उपविशतीति प्रश्नोऽत्रोत्तरं - सप्तमीत उपविशति, परं पूणिमावासरस्तु पर्व्वतिथित्वात्पात इति ॥ १५५ ॥ तथा - स्थानकतपोऽष्टकर्म्मसूडणत आंबिलवर्द्धमानतपसां मध्येऽस्वाध्यायदिनत्रयं गण्यते नवा इति | सूडणतपसोर्मध्येऽस्वाध्यायादनत्रयं न गण्यते, आम्बिलवर्द्धमानतपसो मध्ये गण्यते इति परम्पराऽस्तीति ॥ ११६ ॥ तथा — श्रीआणंदविमलसूरिकृताष्टकर्म्मतपो यद्युपवस्त्रेण कर्त्तुं न शक्नोति तदाचाम्लेम करोति किंवा नेति प्रश्नोऽत्रोत्तरं यदि सर्व्वथोपवस्त्रकरणशक्तिर्न स्यात् तदाचाम्लेनापि करोतीति ॥ १५७ ॥ प्रश्नोऽत्रोत्तरं - स्थानकतपोऽष्टक तथा — द्वयशनप्रत्याख्यानकर्त्ता वान्तौ जातायां द्वितीयवारं भुङ्क्ते नवा इति प्रश्नोऽत्रोत्तरं - तस्मिन्नेव स्थानके स्थिते यदि वान्तिर्भवति मुखशुद्धिश्व कृता भवति तदा द्वितीयवारं भोक्तुं कल्पते, नान्यथा इति ॥ १५८ ॥ तथा - श्रीहीरविजयसूरीश्वर प्रसादितद्वादशजल्पपट्टके के द्वादश जल्पास्सन्तीति व्यक्त्या प्रसाद्यामिति प्रश्नोऽत्रोत्तरं - संवत् १६४६ वर्षे पौषासित १३ शुक्रे श्रीपत्तननगरे श्रीहीर विजयसूरिभिर्लिख्यते समस्तसाधुसाध्वी श्रावक श्राविकायोभ्यं - श्री विजयदान सूरिप्रसादीकृत सातबोलना अर्थ आश्री विसंवाद टालवानि काजिं ते सात बोलनु अर्थ विवरीनं लिखीइ छीई, तथा बीजापणि केटलाएक बोल लिखिइ छ, यथा- परपक्षीनिं किस्युं कठिनवचन न कहि १ ॥ तथा परपक्षीकृतधर्म्मकार्य सव्र्व्वथा अनुमोदवायोग्य नही इम कार्णे न कहवुं, जे माटिं दानरुचिपणुं दाखिणालपणं दयालुपणुं प्रियभाषीपणं इत्यादिक जे जे मार्गानुसारी धर्मकार्य ते जिनशासनथकी अनेरा समस्तजीवसम्बन्धि शास्त्रनि अनुसारिं अनु जणाइ छइ, तो जैनपरपक्षी सम्बन्धी मार्गानुसारी धर्मकर्त्तव्य अनुमोदवा योग्य हुइ ए वातनुं स्युं काहि २ ॥ तथा - गच्छनायकानं पूछा ि For Private & Personal Use Only ऊणीया० १५१-१५२ मेदिनी० १५३-१६० ॥ १२० ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264