Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 261
________________ दीहाउअत्ताए कम्म पगरेइत्ति' । यद्वा-सुखितेषु दुःखितेषु वा असंयतेषु-पार्श्वस्थादिषु, शेष तथैव, परं द्वेषेण 'दगपाणं पुष्फफलं, अणेसणिज्जा मित्यादितद्गतदोषदर्शनान्मत्सरेण, अथवा असंयतेषु-पडिधनीषवधकेषु कुलिङ्गिषु, रागेण एकदेशग्रामगोत्रोत्पत्त्यादिप्रीत्या द्वेषेण जिनप्रवचन। प्रत्यनीकतादिदर्शनोत्थेन । ननु प्रवचनप्रत्यनीकादेर्दानमेव कुतः!, उच्यते, तद्भक्तभूपत्यादिभयात, तदेवंविधं दानं निन्दामि गहें च, यत्पुनरौ चित्येन दीनादीनां तदप्यनुकम्पादानम्, यतः-" कृपणेऽनाथदरिद्रे व्यसनप्राप्ते च रोगशोकहते । यद्दीयते कृपाथै, अनुकम्पा तद्भवेद्दानम् ॥१॥" समर्थदेहस्यापि प्रार्थनाकारिणो दरिद्रप्रायत्वादनुकम्पादानं, तच्च न निन्दाह, जिनेन्द्रैरपि वार्षिकदानावसरे तस्य दर्शितत्वात् , उक्तं च-' इयं मेक्षफले दाने, पात्रापात्रविचारणा । दयादानं तु सर्वज्ञैः, कुत्रापि न निषिद्धयते । १ ।' तथा-" दानं यत्प्रथमोपकारिण न तत्प्रायः स एवामेते, दीने याचनमूल्यमेव दयिते तात्कं न रागाश्रयात्। पात्रे यत्फलविस्तरप्रियतया तद्वार्द्धषीकं न किं, तद्दानं यदुपेत्य निःस्पृहतया क्षीणे जने दीयते"॥ १ ॥ इति गाथार्थो सेयः ॥ १७०॥ तथा—विनीतानगर्या अष्टापदः कति योजनानीति प्रश्नोऽत्रोत्तरं-विनीताया द्वादशयोजनान्यष्टापद इति प्रघोषः श्रुतोऽस्तीति ॥१७॥ अथ ग्रन्थप्रशस्तिः । श्रीआणंदविमलगुरुपट्टे श्रीविजयदानसरिवराः । श्रीमचन्द्रगणाम्बरदिनमणयो जगति विजयन्ते ॥१॥ तत्पट्टपूर्वपर्वतदिवाकरा नृपतिबोधनप्रवणाः । श्रीहीरविजयसूरीश्वरा जयन्ति प्रकटमहसः ॥ २ ॥ श्रीहीरसूरीश्वरवाग्विलासादकब्बरो बब्बरवंशजन्मा। बभूव जीवाभय Jain Education hona For Private & Personel Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 259 260 261 262 263 264