Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सेनप्रभे
४ उल्लासः
॥ १२३ ॥
Jain Education
दानदाता, राजर्षिवत् द्वादशसूत्रकेषु || ३ || हंसोक्षद्विजराजकेकिमहिषेमादिस्त्रया नावनात् ब्रह्मेशानमुरारिषण्मु वयमप्राचीशमुख्याः सुराः । वाचाऽद्वैत| कृपासुधाजलनिधेः सूरीशितुः क्ष्माभुजः, श्रुत्वा जीवदयानिदानपटहात्प्रीतिं परां लेभिरे ॥ ४ ॥ कस्त्वं ? पापः कृशाङ्गः कथमजनि भवान् ? मे जनन्या वियोगः, का माता ते ? वियोगः कथमजनि तया ? मारिनाम्नी मदम्बा । नीता सा सौरिस स्फुटतमवचसां साहिना: हीरसूरे:, क्व स्थाता ! हीरसूरेर्वचनमवितथं यो न मन्येत तस्मिन् ॥ १ ॥ अमांसभोक्ता मृतसारभोक्ता, नृदुःखहर्त्ता करमुक्तिकर्त्ता । अकब्बरो येन कृतो महीशस्तस्मै नमः श्रीगुरुहरसूरये || ६ || प्रीतेरकब्वरनृपेण सभासमक्षं, दत्तं जगद्गुरुरिदं बिरुदं मुनीन्दोः । मार्त्तण्डमण्डलमिव प्रभुहीरसूरेन तं प्रसिद्धमखिलेऽपि | महीतले तत् ॥ ७ ॥ पुस्तकभाण्डागारं प्राज्ञेन्दोः पद्मसुन्दराख्यस्य । श्रीही रविनयसूरिक्षोणीन्द्राणां ददे येन ॥ ८ ॥ शत्रुञ्जयोज्जयन्तक| तीर्थादिषु कारिता च करमुक्ति: । आमकराकरमखिलं जगदकरं कारितं येन ||९|| कालिमकृति कलिकाले कालेऽभूत् कालिमा मनाग् नास्य । प्रत्युत | स एव येन स्वयशस्सुधया शुचीचक्रे ॥ १० ॥ अक्कब्बर ः साधु ननस्य नेता, सूरिः पुनस्साधु ननस्य नेता । परापकर्त्ता प्रथमो द्वितीयः, परोपकर्त्ता | तु तदत्र चित्रम् ॥ ११ ॥ अहो हीरस्य माहात्म्यं, वर्ण्यते किमतः परम् । मुक्तानामप्यलङ्कारकारणं यो विराजते ॥ १२ ॥ यः सकलसूरिचक्रे चक्रे रेखा विशेषचरणगुणैः । तच्छिष्यः शुभविजयः प्रश्नोत्तरसंग्रहं कृतवान् ॥ १३ ॥ श्रीसिद्धान्तप्रकरणटी का भाष्यानुसारतः किञ्चित् । | किञ्चिच्च परम्परया सम्भावनया तथा किञ्चित् ॥ १४ ॥ प्रश्नोत्तरसंग्रहाख्ये, ग्रन्थे प्रश्नोत्तरादिकं सकलम् । श्रीविजयसेन सूरिप्रसादितं तन्मया ग्रथितम् ॥ ११ ॥ युग्मम् ॥ सिद्धान्तादिविरुद्धं यत्किञ्चिद् गुम्फितं मतिभ्रान्त्या । तत्सर्व्वे संशोध्यं कविभिः स्वधिया कृपापरया ॥ १६ ॥ यावन्मेरुर्महीपीठे, जैनं तिष्ठति शासनम् । तावत्तिष्ठतु ग्रन्थोऽयं, वाच्यमानो वचस्विभिः ॥ १७ ॥
For Private & Personal Use Only
प्रशस्तिः
।। १२३ ।
w.jainelibrary.org

Page Navigation
1 ... 260 261 262 263 264