________________
इति भूरिमूरिकोटीरहीरसकलमहीमण्डलाखण्डपातसाइश्रीअकबरपतिबोधविधानधारतत्पदत्तजगद्गुरुविरुदधरणधीरसत्त्ववान् प्रतिवर्ष षण्मासावधि समस्त जन्तुजाताभयदानप्रदानदानशौण्डीरश्रीशत्रुञ्जयोज्जयन्तकादिकतीर्थकरमुक्तियुक्तिमवीर (श्रेष्ठ इत्यनेकार्थनाममालायां ) जीजीआख्यदण्डादिविषमभूमिभञ्जनसीरकलिकालत्रिकालविल्समानामानमहिमतपागच्छाधिराजभट्टारकपुरन्दर | भट्टारकश्री ५ श्रीहीरविजयसूरीश्वरपट्टालङ्कारहारभट्टारकश्रीविजयसेनसूरीशप्रसादीकृतमश्नोत्तरसङ्गाहे तत्पू र्वशिखरिशिखरसहस्रकिरणायमानाचार्यश्रीविजयदेवसूरीणामनुशिष्टया भट्टारकश्रीहीरविजयसूरीन्द्रशिष्यतर्क भाषावार्तिक १ काव्यकल्पलतामकरन्द२ स्याद्वादभाषामूत्र ३ तवृत्ति ४ काव्यकल्पलतावृत्त्यादि ५ ग्रन्थनिष्पादकपण्डितशुभविजयगणिसहीते प्रश्नोत्तररत्नाकरापरंनाम्नि | श्रावककृतप्रश्नाख्यश्चतुर्थोल्लासः सम्पूर्णः ॥
॥ इति श्रेष्ठ देवचन्द्र लालभाई-जैनपुस्तकोदारे-ग्रन्थाङ्कः ५१ ॥
Jain Educatirail
For Private
Personal Use Only