Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 254
________________ सेनप्रभे 18 उल्लासः ॥ ११९ ॥ Jain Education तथा -- श्राद्ध विध्यनुसारेण जलमार्गेण शतयोजनेभ्यः स्थलमार्गेण षष्टियोजनेभ्यश्च समागतानि हरितक्यादिवस्तूनि प्रासुकीभवन्ति, तथा लवणमपि प्रासुकं भवति, तथा अहम्मदावादनिष्पन्नस चित्तवस्तूनि नालिकेर पूगीफलादीनि उग्रसेनपुरादौ गतानि प्रासुकीभवन्ति नवा ? इति प्रश्नोऽत्रोत्तरं श्राद्धविधिप्रभृतिग्रन्थानुसारेण जलमार्गेण शतयोजनेभ्यः स्थलमार्गेण षष्टियोजनेभ्यश्च समागतानि सर्वाण्यपि वस्तूनि प्रासुकीभवन्ति, परमाचीर्णानि ग्राह्याणि न त्वन्यानि । तथा लवणमग्निपक्वमेवाचीर्णे, तथा राजनगरनिष्पन्नसचित्तनालिकेरपूगीफलादीनि वस्तूनि उग्रसेन• पुरादौ गतानि प्रासुकीभवन्ति, परमनाचीर्णानीति ॥ १४६ ॥ अथ पालीसङ्घकृतप्रश्नौ तदुत्तरे च । तथा — प्रतिमाधरश्राद्धानीताहारं मुनयो गृह्णन्ति नवा इति प्रश्नोऽत्रोत्तरं - प्रतिमाधरः स्वार्थानीताहारं ददाति तदा ग्रहीतुं कल्पत इति ॥ १४७ ॥ तथा—-श्राद्धा नमस्कारमनानुपूर्व्या गणयन्ति नवा इति प्रश्नोऽत्रोत्तरं श्राद्धानामानुपूर्व्याऽनानुपूर्व्या नमस्कारगणनाधिकारः शास्त्रानुसारेण ज्ञायत इति ॥ १४८ ॥ अथ मालपुरसङ्घकृतप्रश्नौ तदुत्तरे च । तथा - पुञ्जणिकया वायुकरणे लामोलामो वा इति प्रश्नोऽत्रोत्तरं - मुख्यवृत्त्या पुञ्जणिकया वायुकरणं ज्ञातं नास्ति परं गुर्व्वादीनां मक्षिकोडापनार्थं वायुकरणे लाभोऽस्ति, न त्वलाभो, यतो मक्षिकोडापनं गुरुभक्तिरेवेति ॥ १४९ ॥ For Private & Personal Use Only जालोर० | १४४-१४६ पाली० १४७-१४८ मालपुर० १४९-१५० ॥ ११९ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264