Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 238
________________ सेनमने ४ उल्लासः ॥ १११ ॥ Jain Education - तथा— पारण के उत्तरपारणके चैकाशनकं विधाय षष्ठं करोति तस्य चतुर्थद्वयं प्राप्नोति न वा इति प्रश्नोत्रोचरं चतुर्थद्वयं न प्राप्नोति इति ॥ ८९ ॥ तथा - अष्टमप्रतिमावाही अन्यस्य परिवेषयति न वा इति प्रश्नोऽत्रोत्तरं - अष्टमप्रतिमावाही यथा षट्कायविराधना न भवति तथा परिवेषयति तदा निषेधो ज्ञातो नास्तीति ॥ ९० ॥ अथ वटपल्लीयसङ्घकृतप्रश्नास्तदुत्तराणि च । यथा - शतदोकडकपुष्पाणि मालिकपार्श्वाद् गृहीत्वा जिनप्रतिमायाश्चाप्यते, मालिकस्य तद्रव्यस्थाने धान्यवस्त्रादिकं समर्प्यते, तदर्पणे च दोकडक दशकमुद्धरति, तद्रव्यं देवसत्कं मालिकसम्बन्धि वा इति प्रश्नोऽत्रोत्तरं — शतदो कडक पुष्पाणि गृहीत्वा धान्यादि समर्प्यते, तदर्पणे च कडकोशेरकेण यदुद्धरति तद्देवद्रव्यं भवति, न तु मालिकस्य यतो लोके शतदोकडकपुष्पचटापनयशोवादो जायते तस्मान्न्यूनचटापने दोषो लगति, तदुद्धरितं द्रव्यं देवद्रव्यमध्ये प्रक्षिप्यते तदा दोषो न लगतीति ॥ ९१ ॥ तथा - पूर्वनिष्पन्नं जिनगृहं कदाचित्किञ्चित्पतितं तावन्मात्रं द्रव्यलिङ्गिद्रव्येण कृतं तत्रस्थप्रतिमा वन्द्यते न वा इति प्रश्नोऽत्रोत्तरं — तत्रस्थजिनप्रतिमा वन्द्यत इति ज्ञायते ॥ ९२ ॥ तथा — नीलवणिप्रत्याख्यानिनां तद्दिननिष्पन्नं कइरीपाकप्रमुखं कल्पते न वा इति प्रश्नोऽत्रोत्तरं — परम्परया तत्कल्पनप्रवृत्तिदृश्यते इति ॥ ९३ ॥ तथा - अद्यदिनदुग्धं तत्रेण मेलितं कस्यां विकृतौ समायातीति प्रश्नोऽत्रोत्तरं - अद्यदिनमेलितं दुग्धं दधिविकृतौ समायातीति ॥ ९४ ॥ For Private & Personal Use Only उज्जयिनी० ८५-८७ काकनगर० ८८-९० वटपल्लास० ९१-९४ ॥ १११ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264