Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Educa
चित्केनचिद् योगोद्वहनं विनापि द्वादशाङ्गी पठिता शास्त्रे दृश्यते तम चर्च्यम्, आगमव्यवहारिकृतत्वाद्, यत आगमव्यवहारी यथा लाभ जानाति तथा करोतीति ॥ ११६ ॥
तथा --- मणिविज्माकीर्णके नव क्षेत्राणि कथितामि तत्कथमिति प्रश्नोऽश्रोत्तरं - सप्त क्षेत्राणि चैत्यादीनि प्रसिद्धानि, प्रतिष्ठातीर्थयात्रालक्षणक्षेत्रद्वयप्रक्षेपे नव क्षेत्राणि भवन्तीति ॥ ११७ ॥
तथा - व्यवहारराशि प्राप्तो जीवः पुनः सूक्ष्मनिगोदमध्ये याति नवा इति प्रश्नोऽत्रोत्सरं स जीवः सूक्ष्मनिगोदे याति परं व्यावहारिक एबोच्यत इति ॥ ११८ ॥
तथा --- पौषधमध्ये श्राद्धः साधूनामशनादिकं ददाति नवा ? इति प्रश्नोऽत्रोत्तरं - गृहमनुष्यान् दृष्ट्वा ददातीत्यक्षराणि सन्तीति ॥ ११९ ॥
अथ नवीननगरसङ्घकृतप्रश्नास्तदुत्तराणि च ।
तथा - यः सम्यक्त्वमन्तर्मुहूर्त स्पृशति सोऽर्द्धपुद्गली कथ्यते, क्रियावादी चैकपुद्गली नियमात् शुक्लपक्षीति श्रूयते, तत्कथमिति प्रश्नोsत्रोत्तरं - क्रियावादी सम्यग्दृष्टिः तथा मिध्यादृष्टिर्द्धावपि भन्यौ शुपाक्षिकौ च ज्ञेयौ, तौ नियमात् पुद्गलपरावर्त्तमध्ये सिद्धयतः, एवंविधाक्षराणि | दशाश्रुतस्कन्धचूर्णिमध्ये सन्ति परं सम्यग्दृष्टिमिथ्यादृष्टयेोरेकीभूतं सामान्यलक्षणं ज्ञेयम्, यसो मलधारीश्रीहेमचंद्रसूरिकृत पुष्पमालासु प्रवृत्तिमध्ये " अंतोमुहुत्तमित्तंपि, फासिअं हुज्ज जेहि सम्मत्तं । तेसिं अवगृपुगलपरिअहो चैव संसारो " ॥ १ ॥ एतद्द्वाथाव्याख्यानुसारेण पुद्गलपरावर्त्त
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264