Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 248
________________ ४ उल्लासः नवीन १२०-१२१ सीसांग १२३ महिम्मदा १२४-१२७ .११६॥ संसारो ज्ञायते, एसदिशपरत्वेत हत्येलो जयः । तथा श्रावकमज्ञप्तिसूत्रवृत्तिमध्ये ययोः सम्यग्दृष्टिमिथ्यादृष्टयोदेशोनार्द्धपुद्गलपरावर्त्तसंसारो भवति । तौ शुक्लपाक्षिको कथ्यते, यस्य च ततोऽधिकसंसारो भवति स कृष्णपाक्षिकः कथ्यते इति कथितमस्ति, परं तन्मतान्तरं सम्भाव्यते ॥ १२०॥ तथा-त्रिषष्टयधिकशतत्रयपाखण्डिकानां मध्ये अशीत्यधिकशतं क्रियावादिनस्सन्ति ते सम्यग्दृष्टयो मिथ्यादृष्टयो वा इति प्रश्नोऽत्रोत्तरंअशीत्यधिकशतं क्रियावादिनो मिथ्यादृष्टयो ज्ञेया इति ॥ १२१ ।। तथा-केवलदुग्धराद्धक्षरेयी पर्युषिता साधूनां ग्रहीतुं कल्पते न वा इति प्रश्नोत्रोत्तरं-केवलदुग्धराद्धक्षरेयी अन्यापि क्षैरेयी पर्युषिता परम्प| रया गृहीतुं न कल्पते, करम्बकस्तु नवीनतकादिसंस्कारार्हत्वात्कल्पत इति ॥ १२२ ॥ अथ सीसांगसङ्घकृतप्रश्नस्तदुत्तरं च । तथा-लवणं भक्ष्यमभक्ष्यं वा इति प्रश्नोत्रोत्तरं-द्वाविंशत्यभक्ष्यनाममध्ये साक्षालवणनाम न दृश्यते, तस्मात्सर्वथाऽभक्ष्यमेवं वक्तुं । | न शक्यते, परं ये विवेकिनस्ते भोजनावसरे प्रासुकं लवणं गृह्णन्ति, न तु सचित्तमित्यक्षराणि शास्त्रे सन्तीति ॥ १२३ ॥ अथ माहिम्मदावादसङ्घकृतप्रश्नास्तदुत्तराणि च । यथा-आम्रतक्रमधुरतक्रयोस्तथोष्णोदकशीतलोदकयोस्तथा मेघजलकृपजलयोरेकं द्रव्यं गण्यते पृथग् वा इति प्रश्नोत्रोत्तरं-आम्रतकमधुरतकप्रमुखाणां एक द्रव्यं गण्यते इति ॥ १२४ ॥ ॥१६॥ Jain Educatio n al For Private & Personel Use Only tjainelibrary.org

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264