Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 246
________________ द्विपव० सेनप्रश्ने . उल्लासः ॥१५॥ तथा-"जं जं चयइ सचित्तं, सम्म भावेण सुद्धहिअएणं । न हु तेसु तेसु जोणिसं, पावइ दुक्खाइ तिक्खाइं" ॥ १ ॥ इयं गाथा | कुत्र ग्रन्थेऽस्तीति प्रश्नोऽत्रोत्तरं-इयं गाथा छुटकपत्रस्था दृश्यत इति ॥ ११४ ॥ तथा-श्राद्धानां पौषधमध्ये त्रिकालदेववन्दनं कुत्र ग्रन्थेऽस्तीति प्रश्नोत्रोत्तरं-चैत्यवन्दनं कश्चिद्भव्यो जिनानां त्रिकालं-त्रिसन्ध्य | करोतीति प्रवचनसारोद्धारसूत्रवृत्तौ तथा- अज्जपभिई जावज्जीवं तिकालिअं अणुदिणं अणुत्तावलेगग्गाचित्तेणं चिइए देयव्वा' इत्यादिक श्रीमहानिशीथतृतीयाध्ययनगतालापकमध्ये चैत्यवन्दनं त्रैकालिकं कर्त्तव्यमिति जघन्यतः श्राद्धानामाचारोऽभिहितः, तच्च " नवकारेण जहन्ना, चिइवंदण मज्म दंडथुईजुअला । पणदंडथुइचउकग, थयपणिहाणेहिं उक्कोसा"॥ १॥ इति भाष्यवचनात् व्यावणितस्वरूपमुत्कृष्टमेव ग्राह्यं, तस्यैव | नियमत ईपिथिकप्रितिक्रान्तिपूर्वकत्वेन विधीयमानत्वान्नतयोर्मधन्यमध्यमचैत्यवन्दनयोरिति । एवं च प्रतिदिवसं त्रैकालिकचैत्यवन्दनाविधान जघन्यतः श्राद्धाचारः, स च पौषधिकानामध्यवश्यंभावेन क्रियमाण एव विलोक्यते, अन्यथा श्राद्धानां पौषधकरणादिनोत्कृष्टाचाराराधनमेव कुतः सम्पद्यते !, न ह्यविरोधिनं प्रतिदिनं विधित्सितं जघन्याचारं विमुच्योत्कृष्टाचारस्याराधनं जायमानं कापि दृष्टं श्रुतं वा, जघन्याऽऽचारस्याऽनाराधने उत्कृष्टाचाराराधनस्य दौर्लभ्याद्, अत एव अणुप्रतादिकं विशिष्टं श्राद्धाचारमारिराधयिषुर्जघन्यस्वरूपं भगवदनिहिततत्वार्थश्रद्धानादिलक्षणं जघन्याचारमनुवयमेव श्रावकस्तदणुव्रताचाराधकः स्यान्नान्यथेति । तस्मात् प्रवचनसारोदारवृत्तिमहानिशीथाधनुसारेणाविच्छिन्नवृद्धपरम्परया | च पौषधिकानामपि त्रैकालिकचैत्यवन्दनाकरणमुपपन्नमेव, अन्यथोत्कृष्टाचाराराधनस्यानुपपत्तेरिति ज्ञेयम् ॥ ११ ॥ तथा-प्राग् योगोद्वहनं कृत्वा साधवो द्वादशाङ्गी पठेयुः किंवाऽन्यथा इति प्रश्नोऽत्रोत्तर-प्राग् योगमुद्वाह्य द्वादशाङ्गी पठेयुः, कदा Jain Educati For Private Personel Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264