Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 245
________________ अथ दीपबन्दिरसङ्घकृतप्रश्नास्तदुत्तराणि च । यथा-गौतमपतवाहतपसि पतबहे प्रथमं यन्नाणकं मुच्यते तन्नाणकं ज्ञानस्यार्थे समायात्यन्यथा वा ! तत्तपःकरणं कुत्र ग्रन्थमध्ये प्रोक्तमस्तीति प्रश्नोऽत्रोत्तरं-गौतमपतद्हतप आचारदिनकरग्रन्थे प्रोक्तमस्ति, परं तत्र नाणकमोचनमुक्तं नास्ति, यदि क्वापि प्रसिद्धया | नाणकं मुच्यते तदा तद् ज्ञानद्रव्यं न भवति, तेन यथायोगं ज्ञानार्थ यतीनां वैद्याद्यर्थ वा व्यापारणीयमिति ॥ ११॥ तथा-कालिकसूरिभिः पाक्षिकदिने चतुर्मासकमानीतं, तत्र प्रतिक्रमणानि न्यूनानि भवन्ति, तत्कथमिति प्रश्नोऽत्रोत्तर-प्रतिक्रमणानां | | न्यूनत्वेऽधिकत्वे वा न कोऽपि विशेषो, यतः पूर्वाचार्याणामाचरणैवात्र प्रमाणं, यथा कल्पसूत्रस्य श्रावणं श्राद्धानां पूर्वाचार्याऽऽचरणयैव क्रियते | इति ॥ १११ ॥ तथा-" जइआ होही पुच्छा, जिणाण वक्कमि उत्तरं तइआ । इक्कस्स निगोअस्स अ, अणंतभागो असिद्धिगओ" ॥१॥ " उत्तम-19 | नर पंचुत्तर, तायतःसा य पुव्वधर इंदा । केवलिगणहरदिक्खिअ, सासणसुरदेवयाऽभव्वा" ॥ २ ॥ इत्यनयोर्गाथयोः को ग्रन्थो मूलस्थानमिति प्रश्नोऽत्रोत्तरं-एतद्गाथाद्वयं छूटकपत्रस्थं दृश्यत इति ॥ ११२ ॥ तथा–पौषधे सामायिके च शतहस्ताहिर्गमने ईपिथिकी प्रतिक्रम्य गमनाऽऽगमनालोचनं क्रियते नवा इति, प्रश्नोऽत्रोत्तरं-पौषधमध्ये शतहस्ताद्वहिर्गमनानन्तरमीर्यापथिकी प्रतिक्रम्य गमनाऽऽगमनालोचनविधिदृश्यते, सामाचार्यामपि कथितमस्ति, सामायिके तु शतहस्ताद्वहिर्गमनमेव मोक्तमिति ॥ ११ ॥ Inn Education For Private Personal use only

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264