Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 244
________________ सेनप्रश्ने तथा-सम्यग्दशां मिथ्यात्वशां परपक्षिणां च तपागच्छाचार्यप्रभृतिभिः प्रत्याख्यानं कार्यते तन्मार्गानुसारि भवति न वा इति || | सूरतिब० ४ उल्लास प्रश्नोऽत्रोचरं- तत्सर्वमपि प्रत्याख्यानं मागानुसारति ज्ञातमस्ति, परं प्रत्याख्यानकर्ता यदि प्रत्यास्यानविधिं न जानाति तदा तस्य तद्विधि | २०७-११९ ॥११४॥llo प्रज्ञाप्य कार्यते इति विशेषो ज्ञेयः ॥ १०६ ॥ . अथ सूरतिबन्दिरसङ्गकृतप्रश्नास्तदुत्तराणि च।। तथा-चतुर्दशनियमस्मरणे सचित्तं विकृतिश्च द्रव्यसङ्ख्यायां गण्यते न वा इति प्रश्नोत्रोत्तरं-चतुर्दशनियमस्मरणे यद्यपि शास्त्रानुसारेण M सचित्तं विकृतिश्च द्रव्यमध्ये न गण्यत इति ज्ञायते तथाऽप्याधुनिक प्रवृत्त्या गण्यत इति दृश्यते, इत्थं करणे च विशेषतस्संवरोऽपि भवतीति ॥१०७॥ | तथा-गुरूणां मूलस्तूपं मान्यं तथैवान्यस्थाने भवति तदपि मान्यं न वा इति प्रश्नोत्रोत्तरं-यथा मौलं गुरुस्तूपं मान्यं तथैवान्यान्यस्थानस्थितमपि मान्यमेव, न काप्यत्राशङ्का कर्त्तव्यति ॥ १०८॥ तथा-देवगुरुधर्ममाननरूपसम्यक्त्वं व्यावहारिक नैश्चयिकं वा इति प्रश्नोऽत्रोत्तरं- जीवाइनवपयत्थे, जो जाणइ तस्स होइ सम्मत्तं । का भावेण सद्दहतो, अयाणमाणेऽवि सम्मत्तं ॥१॥” इति नवतत्त्वप्रकरणे, “ शमसंवेगनिदाऽनुकम्पास्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक्, I सम्यक्त्वमिदमुच्यते " ॥ १ ॥ इति योगशास्त्रद्वितीयप्रकाशे, दर्शनमोहनीयकर्मोपशमादिसमुत्थोऽहंदुक्तक्त्वश्रद्धानरूपः शुभ आत्मपरिणामः सम्यक्त्वमिति बन्दारुवृत्तौ चेत्यादिग्रन्थानुसारेण जीवादिनवपदार्थश्रद्धानोपशमादिमत्त्वं नैश्चयिकसम्यक्त्वं, 'या देवे देवताबुद्धिर्मुरौ च गुरुतामतिः। धर्मे च धर्मधीः शुद्धा, सम्यक्त्वमिदमुच्यते ॥ १॥ जिनो देवः कृपा धर्मो, गुरवो यत्र साधवः। ' इत्याद्यनुसारेण तु देवादिमाननं व्यावहारिकसम्यक्त्वं । यदुक्तं-" निच्छयओ रुग्मत्तं, नाणाइमयं सुहं च परिणाम । इयरं पुण तुह समए, भणिों सम्मत्तहेउत्ति" ॥१॥ इति ॥१०९॥ ॥११४॥ Jain Education 1 ona For Private & Personal use only ainelibrary.org

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264