Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सेनम)
प्रेमविज० ४५७-४६५ नाकर्षिग० ४६६-४७३
॥१७॥
तथा-श्राद्धोऽभिमानेनान्यपूजास्प या वा सप्तदशभेदपूजां करोति तस्य किं फलं भवतीति प्रश्नोऽत्रोत्तरं-मुख्यवृत्त्याप्रममानादिकं विना केवलवीतरागभक्त्या पूमा क्रियते, यदि कश्चिदभिमानादिना पूजां करोति तदा तस्य न तथाविधं फलमिति ॥ ४६१॥
तथा सङ्कटमध्ये पतितायास्सत्याः शीलखण्डनं स्यात्तदा तस्याः सतीत्वं याति तिष्ठति वा इति प्रश्नोत्रोत्तरं-बलात्कारेण शीलखण्डनायां द्रव्यतः सतीत्वं याति, न तु भावत इत्येके, अपरे त्वाहुः-द्रव्यतः सतीत्वातिक्रमेऽपि न तदतिक्रम इति दरवैकालिकात्तिायुक्तमैथुनचतुर्भङ्गायनुसारेणोन्नीयते ।। ४१२॥
तथा-कमलप्रभाचार्येण तीर्थकृनामकर्म बद्धं सत् केन दोषेण विफलीकृतामति प्रश्नोत्रोचर-अकस्मास्त्रीसाहे माते लिनिभिः प्रश्ने कृते चतुर्थाव्रतस्य प्रशस्तत्वनिरूपणलक्षणप्रमादेन तद्विफलीकृतमिति प्रसिद्धिः ॥ ४१३॥
तथा-नमस्कारस्य श्रीशत्रुञ्जयनाम्नश्च गणने अधिकलाभः कुत्रास्तीति प्रश्नोऽत्रोत्तरं-यस्य यद्गणने चित्तोल्लासोऽधिको मवति तस्य | | तद्गणनेऽधिकलाभोऽस्ति, परं द्वयोमहिम्नः पारो नास्तीति ॥ ४६॥
तथा-महावीरेण कर्णशलाकाकर्षणे कथमाक्रन्दः कृतः अनन्तबलत्वादिति प्रश्नोऽत्रोत्तरं-अनन्तबलत्वं भगवतां क्षायिकवीर्यमाश्रित्यै| वोक्तं 'अपरिमियबला जिणवरिंदा' इत्यत्र तथा व्याख्यानात्, ततः प्रबलपीडावशाद्भगवत आक्रन्दसम्भवेऽपि न किमप्यनुपपन्नमिति ॥ ४१५॥
अथ पण्डितनाकर्षिगणिशिष्यगणिहर्षविजयकृतप्रश्नास्तदुत्तराणि च । यथा-पण्मासस्योपरि देवशय्या रिक्ता न भवति तीवन्तीसकमालो नलिनागुल्मविमाने द्वात्रिंशद्वर्षेः कथमुत्पन्न इति प्रश्नोत्रोत्तरंविमानं तदेव कथितमस्ति परं शय्या सैव कथिता नास्ति तस्मास्किमप्यघटमानं नास्तीति ॥ ४१९॥
Jain Educatio
n
For Private Personal use only
Jainelibrary.org

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264