Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 223
________________ तथा-कसेल्लकपानीयं त्रिविधाहारप्रत्याख्यानिनां पातुं शुद्धयति न वा इति प्रश्नोऽत्रोत्तरं-त्रिविधाहारप्रत्याख्यानिनां तत्पानीयपानं शुद्धयति, परमात्मनामाचरणा नास्तीति ।। १९ ॥ तथा-पक्वान्नग्रहणकालः कुत्र ग्रन्थेऽस्तीति प्रश्नोऽत्रोत्तरं-पक्कान्नग्रहणकालः श्राद्धविधी कथितोऽस्तीति ॥ २० ॥ तथा-श्रीस्थूलभद्रस्य नाम चतुरशीतिं चतुर्विशतीर्यावत्तिष्ठति तत्कुत्र ग्रन्येऽस्तीति प्रश्नोत्रोत्तरं-श्रीस्थूलभद्रस्य नाम चतुरशीति चतुर्विशतीर्यावत्तिष्ठति इति तच्चरित्रादिष्वस्तीति बोध्यम् ॥ २१॥ तथा- नव रसविगइओ अभिक्खणं २ न आहारेइ ' इति कल्पसूत्राक्षरानुसारेण नव रसविकृतयो बलवर्द्धनार्थ प्रत्यहं ग्रहणतया | निषिद्धाः सन्ति, परं तहणाचरणाऽस्ति नवा इति, प्रश्नोत्रोत्तरं-या अभक्ष्यविकृतयस्ताः सम्बन्धपाठत्वान्निबद्धास्सन्ति, न वाचर णेति बोध्यम् ॥ २२ ॥ | तथा-श्रीकल्पसूत्रं श्रीमहावीराद्नु नवशताशीतिवर्षातिकमे देवर्द्धिगणिक्षमाश्रमणैलिपितया पुस्तकारूढं चक्रे, ततः पुराऽन्यत्किमपि पुस्तकमभन्न वा इति प्रश्नोत्रोत्तरं-सर्वोऽपि सिद्धान्तो देवद्धिंगणिक्षमाश्रमणैर्नवशताशीतिवर्षातिक्रमे पुस्तकारुढः कृतस्ततः पुराऽन्यपुस्तकानि | बहून्यभवन्निति ॥ २३ ॥ तथा-सुलसया द्वात्रिंशत्पुत्रा युगपत्प्रसूतास्तत्सत्यं न वा इति प्रश्नोऽत्रोत्तरं-सुलसया द्वात्रिंशत्पुत्रा युगपत्प्रसूतास्तत्सत्यं, तदक्षराण्यपि | वीरचरित्रादिषु सन्तीति ॥ २४ ॥ तथा—येषां कटाहविकृतिप्रत्याख्यानं भवति तेषां डोलियाख्यतैलतलितपक्वान्नादिकं कल्पते न वा इनि प्रश्नोत्रोचर--डोलियाख्यका तैलं विकृतिन भवति, तेन तत्तैलनिष्पन्नं पक्वान्नाद्यपि विकृतिर्न भवतीति ॥ २५ ॥ Jain Educa t ional For Private & Personel Use Only Iw.jainelibrary.org

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264