Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सेनप्रभे
४ उल्लासः
॥ १०५ ॥
Jain Education
तथा - अन्तर्द्धापिवेदिकायां द्वाराणि सन्ति न वा इति प्रश्नोऽत्रोत्तरं जगत्यां द्वाराणि कथितानि सन्ति, अन्तद्वीपे तु वेदिका जगत्या स्थानेऽस्ति, अतो वेदिकायामपि द्वाराणि सम्भाव्यन्त इति ॥ ३८ ॥
तथा—चतुर्विधमिथ्यात्वमध्ये लोकोत्तरमिध्यात्वं गुरु किं वा लौकिकं प्राग्लोकोत्तराल्लौकिकं गुरुतरमिति श्रुतमभूत्, अधुना तु लौकिकालोकोत्तरं श्रूयते, तद्व्यक्त्या प्रसाद्यमिति प्रश्नोऽत्रोत्तरम् - प्रतिक्रमणसूत्रवृत्तिप्रभृतिग्रन्थेषु मिथ्यात्वं लौकिकं देवगतं गुरुगतं च तथा लोकोत्तरं देवगतं गुरुगतं चेति चतुर्विधमिध्यात्वमध्ये इदं महदिदं लध्वित्यक्षराणि तथाविधग्रन्थे न दृष्टानीति द्रव्यक्षेत्रकालभावानुसारेण कथ्यते इति ॥ ३९ ॥ तथा - साध्वी केवलज्ञानोत्पत्त्यनन्तरं छद्मस्थसाधून् वन्दते न वा इति प्रश्नोऽत्रोत्तरम् - केवलज्ञानवती साध्वी छद्मस्थसाधून् न वन्दते, यतः केवली ज्ञातस्सन् छद्मस्थसाधून् वन्दते इत्येवं शास्त्रे न दृश्यते । तथा केवलज्ञानवतीनां छद्मस्थसाधुर्वन्दते इत्यपि सम्भवन्नास्ति, यतः पुरुषः स्त्रियं वन्दते तदा लौकिकमार्गे अनुचितं दृश्यते, परमार्थतस्तु केवली सर्व्वेषां वन्दमीय एवेति ॥ ४० ॥
तथा--प्रतिष्ठितजिनप्रतिमा विक्रयकारिभिः समुच्छेदितनामलक्षणाः श्राद्धैर्द्रव्यव्ययेन गृहीताः सन्ति, तेन तन्नामोच्चारावसरे (मु) कस्य जिनस्येयं प्रतिमेति वक्तुं कथं शक्यते ? ततो यदि लक्ष्मादिकरणविधिर्भवति तर्हि तथा प्रसाद्यमिति प्रश्नोऽत्रोत्तरं - प्रतिष्ठितजिनप्रतिमानामभिधानलक्षणादि प्रायस्तु न कर्त्तव्यं, पुनः प्रतिष्ठाकर्त्तुरज्ञातत्वादिकारणेन यद्यावश्यकं कर्त्तव्यं भवति तदा तद्विधाय प्रतिष्ठितवासक्षेपादिना शुद्धिर्भवतीति ज्ञायते इति ॥ ४१ ॥
तथा -- प्रतिमाधरः श्रावकः श्राविका वा चतुर्थीप्रतिमात आरभ्य चतुष्पवपौषधं करोति तदा पाक्षिकपूणिमाषष्ठकरणाभावे पाक्षिकपौषधं विधायोपवासं करोति पूणिमायां चैकाशनकं कृत्वा पौषधं करोति तत् शुद्धयति न वा इति प्रश्नोऽत्रोत्तरं - प्रतिमाधरः श्रावकः श्राविका वा
tional
For Private & Personal Use Only
| जेसलमेरु० १-५६
॥ १०५ ॥
Jainelibrary.org

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264