Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सेनप्रों उल्लासः
मुलतान ५७-५९
॥१०७॥
तथा–वर्षाकाले प्रतिक्रमणादिषु विद्युद्द्योतिका लगति न वा इति प्रश्नोत्रोत्तरं-श्रीविजयदानसूरिपार्श्वे श्रीहीरविजयत्रिपार्श्वे च शेषकाले वर्षाकाले च प्रतिक्रमणयोगानुष्ठानादिक्रियायां विद्युदद्योतिका लगति, क्रिया सातीचारा भवति, कालो गृहीतो गच्छतीति श्रुतमस्ति ॥ ५३॥
तथा-आश्विनास्वाध्यायिकादिनत्रयमुपदेशमालादि न गण्यते, तथा चतुर्मासकत्रयास्वाध्यायिकायां तद्गण्यते न वा इति प्रश्नोत्रोत्तरंयथा तदस्वाध्यायिकायां दिनत्रयमुपधानमध्ये न तथा चतुर्मासकत्रये, तस्माच्चतुर्मासकत्रयास्वाध्यायिकायामुपदेशमालादि गण्यते ॥ ५४॥
तथा-पदस्थं विना स्थापनाग्रे प्रतिक्रमणं क्रियते तदा क्षामणकविधिः कथमिति प्रश्नोत्रोत्तरं-स्थापनाग्रे प्रतिक्रमणकरणे प्रथम | स्थापनाचार्यस्य पश्चाद् वृद्धानुक्रमेण यतिद्वयस्य चतुष्कस्य षट्कस्य च क्षामणकं क्रियते, यतिं विना स्थापनाया एवेति ॥ ५५ ॥
तथायुगलिकक्षेत्रतिर्यञ्चः कल्पवृक्षाहारं कुर्वन्त्यन्यद्वेति प्रश्नोऽत्रोत्तरं-गोप्रभृतयः कल्पवृक्षाहारं कुर्वन्ति, तथाऽन्यद्धान्यतृणादिक- | मपि कुर्वन्तीति सम्भाव्यत इति ॥ १६ ॥
अथ मुलतानसङ्घकृतानुयोजनानि तत्पतिवचांसि च । यथा-तथा सर्वैः पाक्षिकप्रतिक्रमणे परम्परया शान्तिरवश्यं कथ्यते, कैश्चित्पुनरन्यस्मिन् दिनेऽपि कथ्यते तत्किमस्तीति प्रश्नोऽत्रोत्तरं-पाक्षिकप्रतिक्रमणे परम्परया शान्तिरवश्यं कथ्यते, अन्यस्मिन् दिने तु कथनमाश्रित्य नियमो ज्ञातो नास्तीति ॥ १७ ॥ । तथा-कश्चित्पारणकोत्तरपारणकयोश्चैकाशनकं विना 'सरे उग्गए अभत्तदै प्रत्याख्याति ' यदा पारणकोत्तरपारणकयोश्चैकाशनं करोति | तदा चउत्थभत्तं प्रत्याख्यातीति रीतिदृश्यते, तथा छट्ठभत्तं इत्यादिकस्थाने तु नास्ति, तत्र पारणकोत्तरपारणकयोश्चैकाशनं विनापि छटुभत्तं | इत्यादि प्रत्याख्याति, तत्र को हेतुरिति प्रश्नोत्रोत्तरं-यदा एकाशनकसहितोपवस्त्रं करोति तदा 'सूरे उग्गए चउत्थभत्तं अभत्तटुं' प्रत्या
॥१०७॥
Jain Educational
For Private & Personal Use Only
Bw.jainelibrary.org

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264