Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अथ गणिदामर्षिकृतप्रश्नास्तदुत्तराणि च । यथा- पद्मचरित्रे राम एकाक्येव सिद्ध इत्युक्तं, श्रीशत्रुञ्जयमाहात्म्यादिषु तु त्रिकोटिसाधुभिस्साई मुक्तिगमनमुक्तं, तयोभिन्नत्वमेकत्वं वा इति प्रश्नोऽत्रोत्तर-उभयत्रोक्तो राम एक एव, परं पद्मचरित्रे प्राधान्याद्रामस्यैवाभिधानं नान्येषां, शत्रुञ्जयमाहात्म्ये तु परिवारसहितस्याभिधानमित्यत्र ग्रन्थकृदभिप्राय एव प्रमाणमिति ॥ ४७८ ॥
तथा-श्रीशालिभद्रकृते गोभद्रदेवेन नीयमानमलङ्कारादि वस्तु वैक्रियमौदारिकं वा इति प्रश्नोऽत्रोत्तरं-अलङ्कारादि वस्तु औदारिकमिति के ज्ञायते ४७९॥
सथा-वैक्रियमन्दारपुष्पमालादि निर्माल्यं विगन्धि च स्यान्नवा इति प्रश्नोऽत्रोत्तरं-वैक्रियमन्दारपुष्पादि विशरारुतामेति, न तु विगन्धि | Ta स्यादिति ज्ञायते ॥ ४८०॥
तथा-साध्वीवन्दने श्राद्धा 'अणुजाणह भगवति पसाउगरिन् ' इति पठन्त्यन्यथा वा इति प्रश्नोऽत्रोत्तरं-साध्वीनां वन्दने 'अणुजाणह भगवति ! पसाउगरी' ति पठन्ति ॥ ४८१ ॥
तथा-कियद्भिः परमाणुभिस्त्रसरेणुर्भवतीति प्रश्नोऽत्रोत्तरं-अनन्तसूक्ष्मपरमाणुभिरेकः व्यवहारपरमाणुर्जायते, अष्टव्यवहारपरमाणुभिरेका उत्श्लक्ष्णम्लक्ष्णिका जायते, ताभिरष्टभिरेका श्लक्ष्णश्लक्षिणका जायते, ताभिरष्टमिरेक ऊर्ध्वरेणु यते, एभिरष्टमिरेकस्त्रसरेणुर्जायते, एतावता कोऽर्थःचतुस्सहस्त्रैः षण्णवत्यधिकैर्व्यवहारपरमाणुभिरेकस्त्रसरेणुर्जायते इत्यर्थः ।। ४८२ ॥
Jain Education intematona
For Private & Personel Use Only
a
w.jainelibrary.org

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264