Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 212
________________ गणिमागि० |४७४-४७५ | गणिसी० ४७६-४७७ सेनप्रने निस्सरेत् , स तु तमिश्रगुहाधिष्ठायकेन दण्डरत्नेन हतः, सैन्यानि पश्चाद्वलितानीत्यक्षराणि आवश्यकद्वाविंशतिसहस्रीमध्ये सन्ति, द्वादशसहस्रीउल्लासः मध्ये तु ज्वालानिस्सरणमप्युक्तमास्त, सा तु कुमतिकृताऽस्ति, आवश्यकटिप्पनके तु कथितमस्ति यत् ज्वालानिस्सरणघोटकपश्चात्पादवलनप्रघोषः सिद्धान्तविरुद्धो ज्ञेय इति ॥ ४७३ ॥ अथ गणिमाणिक्यविजयकृत यथा-श्राद्धः स्वहस्तेन पुष्पाणि बोटायत्वा पूजां करोतीति कुत्र ग्रन्थेऽस्तीति प्रश्नोऽत्रोत्तरं-श्रीशान्तिनाथचरित्रे मङ्गलकलशः वाटिकातः स्वयं पुष्पाणि गृहीत्वा पूजां करोतीत्यक्षराणि दृश्यन्ते ॥ ४७४ ॥ तथा-अम्बडश्रावकेणादत्तवारि प्रत्याख्यातमस्ति, दत्तवारि तु वस्त्रपूतमपायि किं वाऽन्यथेति प्रश्नोऽत्रोत्तरं-औपपातिकोपाङ्गानुसारेNणाम्बडो वस्त्रपूतं वारि पीतवानिति ॥ ४७५ ॥ अथ गणिसौभाग्यहर्षकृतप्रश्नौ तदुत्तरे च । म यथा-श्राद्धानामाचाम्लमध्ये निर्विकृतिमध्ये च उष्णोदकं प्रासुकं च वारि शुद्धयति न वा इति प्रश्नोऽत्रोत्तरं-उभयभपि शुद्धयतीति ॥ ४७१॥ तथा-रोहिण्युपवासः पञ्चम्याद्युपवासश्च कारणे सति मिलन्त्यां तिथौ क्रियते न वा इति प्रश्नोत्रोत्तरं-कारणे सति मिलन्त्यां तिथौ । | क्रियते कार्यते चेति प्रवृत्तिदृश्यते, कारणं विना तूदयप्राप्तायामेवेति बोध्यम् ॥ ४७७ ॥ in Education For Private & Personal Use Only Twww.jainelibrary.org

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264