Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तथा-कुलकोटिमध्ये एककुलस्य कियन्तः पुरुषाः सन्ति ! उत्तममध्यमजघन्यभेदभाजश्च कियन्त इति प्रश्नोऽप्रोत्तरं-अष्टाधिकशतपुरुषा एककुलमध्ये भवन्तीति प्रसिद्धिरस्ति, परमुत्तममध्यमजघन्यभेदा ज्ञाता न सन्ति, तथा एतस्य व्यक्ताक्षराणि शास्त्रे न दृष्टानीति ॥ ४१७॥
तथा-विशालानगर्या श्रीमुनिसुव्रतस्वामिस्तूपपातककूलवालको भव्योऽभव्यो वा इति प्रश्नोत्रोत्तरं-अस्यां चतुर्वीशतौ सप्ताभन्याः | कथिताः सन्ति, तस्माद्भव्यः सम्भाव्यते, परं व्यवहारतो महाकर्मा निश्चयतस्तु केवली जानातीति ॥ ४१८॥
तथा-गोप्रभृतिजीवमोचनाय द्रव्यलिङ्गिनां द्रव्यं ग्रहीतुं कल्पते न वा इति प्रश्नोत्रोत्तरं-ज्ञानादिसम्बन्धि द्रव्यं न भवति तदा | गृह्यते निषेधो ज्ञातो नास्तीति ॥ ४१९॥
तथा-यवनधीवरादयः श्राद्धा जातास्तेषां तीर्थकृत्प्रतिमापूजने लाभो न वा इति प्रश्नोत्रोचरं-यदि शरीरस्य तथा वस्त्रादीनां च पावित्र्यं । स्यात्तदा निषेधो ज्ञातो नास्ति, परं तेषां प्रतिमापूजने लाम एव ज्ञातोऽस्तीति ॥ ४७० ॥
तथा-शिष्यस्तादृक् चारित्रं न पालयति तदूषणं गुरोर्लगति न वा इति प्रश्नोऽत्रोत्तरं-यदि गुरुमोहेन न निवारयति तदा गुरोः पातकं लगति, अन्यथा तु न इति ॥ ४७१ ॥
तथा-सव्वें संसारिणो जीवाः परलोकं ब्रजम्तः सिद्धशिलां स्पृशन्ति न वा इति प्रश्नोत्रोचरं-सर्वजीवानां सिद्धशिलास्पर्शनं ज्ञातं , | नास्ति, यतः शास्त्रे द्विविधा गतिः प्रोक्ताऽस्ति, एका ऋजुर्द्वितीया विग्रहगतिः, तत्र ऋजुगतिः-सरलगतिविग्रहगतिः-वक्रगतिरिति ॥ ४७१॥
तथा--चक्रवर्तिनस्तिमिश्रागुहाद्वारोद्घाटने ज्वाला निसरन्ति न वा ! यदि न तर्हि कणिकस्य कथं निस्ससारेति प्रश्नोत्रोत्तर-जम्बूद्धीपप्रज्ञप्त्यादिषूक्तमस्ति यच्चक्रवर्तिनः सेनानी नरो द्वारमुद्घाट्यति ज्वाला च न निस्सरति, कूणिकस्य तु द्वाराणि नोद्घाटितानि, तार्ह ज्वाला कुतो
For Private
Personal Use Only

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264