Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 217
________________ मानानां स्थविराणां मूलान्तान्यष्टौ प्रायश्चित्तानि भवन्ति, जिनानां पुनः छेदवर्ज षड्विधं “ आलोअणा विवेगो य, तइयं तु न विजई । सुहुमे अ संपराए, अहक्खाए तहेव अ" ॥५॥ सूक्ष्मसम्पराये यथाख्याते च संयमे वर्तमानानां आलोचना विवेक इत्येवंरूपे द्वे प्रायश्चित्ते भवतः, तृतीयं तु न विद्यते, ततः प्रस्तुते किमागतमिति चेदाह-“बउसपडिसेवया खलु, इत्तरि छेया य संनया दोणि । जा तित्थणुसज्जन्ती, अत्थि हु तेणं तु पच्छित्तं " ॥ ६॥ निर्ग्रन्थचिन्तायां बकुशः प्रतिसेवकः-प्रतिसेवनाकुशीलः इत्येतौ द्वौ निम्रन्यौ संयतचिन्तायां इत्वरी-इत्वरसामायिकवान् छेदोपस्थाप्यश्चेति द्वौ संयमौ यावत्तीर्थ तावदनुषजतो ऽनुवर्तेते, तेन ज्ञायते सम्प्रत्यपि प्रायश्चित्तगतमस्तीति व्यवहारटीकायां, एतद्नुसारेण जिनकरिपकानां मूलपर्यन्तमष्टधा प्रायश्चित्तं भवतीति ॥ १९ ॥ तथा-युगलिकक्षेत्रे कल्पवृक्षा वनस्पतिरूपा पृथ्वीकायरूपा वा इति प्रश्नोऽत्रोत्तरं-ते वनस्पतिरूपा इति ॥ ४९७ ॥ इति सकलसूरिपुरन्दरपरमगुरुगच्छाधिराजभट्टारकश्रीविजयसेनसूरिप्रसादीकृतप्रश्नोत्तरसंग्रहे भट्टारकश्रीश्रीहीरविजयसूरिशिष्यपण्डितशुभविजयगणिविरचिते विबुधगणिविनिर्मितप्रश्नाख्यः तृतीयोल्लासः सम्पूर्णः॥ For Private Personal use only Sr.jainelibrary.org

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264