Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सेमी
उल्लासः
गणिभाण |४८९-४९५ | गणिसूर० |४९६-४९७
॥१०॥
तथा-जिनालयकार्यकर्तुः आत्मीयं कार्य दीयते न वा इति प्रश्नोत्रोत्तरं-जिनालयसत्यापकेन स्वकीयकार्य न कार्यत इति ॥ ४९३ ।।
तथा-ज्ञानद्रव्यममारिद्रव्यं च जिनगृहकायें आयाति न वा इति प्रश्नोऽत्रोत्तरं-ज्ञानद्रव्यं जिनालयकार्ये आयातीति अक्षराण्युपदेशचिन्तामणौ सन्ति, अमारिद्रव्यं तु महत्कारणं विना न समायातीति ज्ञायते ॥ ४९४ ॥
तथा-एकप्रहरदिवसचढनादनु पौषधग्रहणं शुद्धयति न वा इति प्रश्नोत्रोत्तरं-प्रहरदिवसादनु पौषधग्रहणं न शुद्ध्यतीति परम्प. राऽस्तीति ॥ ४९५॥
अथ गणिसूरविमलकृतप्रश्नौ तदुत्तरे च । यथा-जिनकल्पिकानां किं प्रायश्चित्तमायातीति प्रश्नोऽत्रोत्तरं-“पंचेव संजया खलु, नायसुएण कहिया जिणवरेणं । तेसि | पायच्छित्तं, अहक्कम कित्तइस्सामि" ॥ १ ॥ ज्ञातसुतेन जिनवरेण वर्द्धमानस्वामिना पञ्चैव खलु संयताः कथिताः, तेषां यथाक्रमं प्राय- | श्चित्तं कीर्तयिष्यामि, तदेव कीर्तयति “ सामाइयसंजयाणं, पच्छित्ता छेदमूलरहिअट्ट । थेराण जिणाणं पुण, तवमंतं छविहं होइ " ॥२॥ सामायिकसंयतानां स्थविराणां स्थविरकल्पिकानां छेदमूलरहितानि शेषाण्यष्टौ प्रायश्चित्तानि भवन्ति, जिनानां-जिनकल्पिकानां पुनः सामायिकसंयतानां तपःपर्यन्तं षड्विधं प्रायश्चित्तं भवति, “ छेदोवट्ठावणिए, पायच्छित्ता हवंति सव्वेवि । थेराण जिणाणं पुण मूलतं अट्टहा होइ" ॥ ३ ॥ छेदोपस्थापनीये संयमे वर्तमानानां स्थविराणां साण्यपि प्रायश्चित्तानि भवन्ति, जिनकल्पिकानां पुनः मूलपर्यन्तमष्टधाभवति, “ परिहारविसुद्धीए, मूलंता अट्ट होति पच्छित्ता । थेराण जिणाणं पुण, छव्विह छेयादिवजं वा" ॥ ४ ॥ परिहारविशुद्धिके संयमे वर्त्त
Tal॥१oon
Join Education International
For Private
Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264