Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 208
________________ सेनप्रश्ने ३ उल्लासः रङ्गवर्द्धन |३९५-४०१ तथा-निर्वाणावसरे श्रीवीरेण षोडश प्रहरान् यावद्देशना दत्ता, सा कस्माद्दिनादारभ्य कस्मिन् दिने पूर्णा जाता इति प्रश्नोऽत्रोत्तरंचतुर्दशीदिनादारभ्यामावास्यायाः पाश्चात्यघटिकाद्वयरात्रौ देशना पूर्णा जाता सम्भाव्यते, यतोऽमावास्यायामेकोनत्रिंशन्मुहूर्तेः 'निर्कणं कथितमस्ति, पोडश प्रहरास्तु ततोऽर्वाग् जाता युज्यन्त इति ॥ ४५०॥ अथ गणिरङ्गवर्द्धनकृतप्रश्नास्तदुत्तराणि च । यथा-श्रावकस्य निर्विकृतिकप्रत्याख्याने यतिवन्निर्विकृतिकं कल्पते न वा इति प्रश्नोऽत्रोत्तरं-यतीनां श्रावकाणां च मुख्यवृत्त्या निर्वि|| कृतिकं न कल्पते, कारणे तु कल्पते, एवंविधान्यक्षराणि शास्त्रे सन्ति, तस्मात् श्राद्धः कदाचिन्निर्विकृतिकप्रत्याख्यानं करोति तस्य न कल्पते, बद्धतपसि तु कल्पते, कारणत्वाद् एकान्तेन निषेधो ज्ञातो नास्ति, यतीनां तु पर्वादिषु पुनः पुनस्तत्प्रत्याख्यानकरण कल्पत इति ॥ ४५१ ॥ तथा-पौषधं कर्तुकामस्योपवासं कर्तुकामस्य च रात्रौ सुखभक्षिकाभक्षणं कल्पते न वा इति प्रश्नोत्रोत्तर-पौषधोपवासं कर्तुकामस्य श्राद्धस्य मुख्यवृत्त्या रात्रौ सुखभक्षिकाभक्षणं न कल्पते, यस्य तु सर्वथा तद्विना न चलति स प्रथमरात्रिप्रहरद्वयं यावत्कदाचित्सुखभक्षिकां | भक्षयति तदा पौषधस्थोपवासस्य वा भङ्गो न भवति, यदि तु तत्कालानन्तरं भक्षयति तदा भङ्गो भवतीति ॥ ४५२ ॥ तथा-पुस्तकोपकरणादिकं परिग्रहमध्ये समायाति न वा इति प्रश्नोत्रोत्तरं-यदि मूर्छा भवति तदा परिग्रह एव अन्यथा तु न इति तत्त्वम् ।। ४५३ ॥ तथा स्थापना कियत्कालं तिष्ठतीति प्रश्नोऽत्रोत्तरं-स्थापना शास्त्रे द्विप्रकारा कथितास्ति-इत्वरा यावत्कथिका च, तत्र यावदुपयोगो | भवति तावदित्वरा, यावद्वस्तुविनाशो न भवति तावद्यावत्कथिका भवतीति ॥ ४५४ ॥ in Education na For Private & Personel Use Only Njainelibrary.org

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264