Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
४४३
सेनप्रश्ने || राजदेयभम्येकदेशत्वेन 'जीवंतसामिपडिमाइ' इत्यत्र शासनशब्देन ग्राम उच्यते, तत्संवादकोऽर्यो दानकुलशब्दार्थे व्याख्यातोऽस्ति, तथाऽयमर्थः । सोमवि० २उल्लासः सविस्तरः हरिभद्रमूरिकृतावश्यकवृत्त्यादिषु कथितोऽस्तीति ॥ ४४२॥
हेमसागर अथ पण्डितसोमविमलगणिकृतप्रश्नस्तदुत्तरं च।
४४४-४५० __ यथा-तीर्थकृतां जन्मभवनानन्तरं देवाः कियत्प्रमाणां रत्नादिवृष्टिं कुर्वन्तीति प्रश्नोऽत्रोत्तरं- उसभे णं अरहा कोसलिए जाए जाक | चिट्ठइ, ततो वेसमणो सक्कवयणेणं बत्तीसं हिरण्णकोडीणो बत्तीसं सुवण्णकोडीओ बत्तीसं नंदासणाई बत्तीसं भद्दासणाई भगवतो तित्थकरस्स जम्मा | भवर्णमि साहरइ' इत्यावश्यकबृहदृत्ति ७६ पत्रे एतद्नुसारेण तथा-" कुण्डलं क्षोमयुग्मं चोच्छी मुक्त्वा हरिय॑धात् । श्रीदामरत्नदामाढ्यमुल्लोचे स्वर्णकन्दुकम् ॥ ४२ ॥ द्वात्रिंशद्रत्नरैरूप्यकोटिवृष्टिं विरच्य सः । बाढ माघोषयामासेति सुरैराभियोगिकैः ॥ ४३ ॥” इति कल्पकिरणा| वल्यनुसारेण च तीर्थकृतां जन्मभवनानन्तरं देवविहिता वृष्टिः द्वात्रिंशद्धिरण्यकोटिप्रमाणा भवतीति ॥ ४४३ ॥
__अथ गणिहेमसागरकृतप्रश्नास्तदुत्तराणि च । __ यथा-सङ्गमकगोपालकेन यदा साधूनां परमान्नं दत्तं तदा तस्य सम्यक्त्वमस्ति ? विना सम्यक्त्वं कथं तथाविधबहुलसुखप्रातिरिति, प्रश्नोऽत्रोत्तरं-तथाविधसुखप्राप्तिस्तु भद्रकपरिणामविशेषमाहात्म्यादित्यवधेयम् ॥ ४ ४ ४ ॥
तथा-दक्खिन्नदयालुत्तं, पियभासित्ताइ विविहगुणनिवहं ॥ सिवमम्गकारणं जं, तमहं अणुमोअए सव्वं ॥ १॥ सेसाणं जीवाण०-२॥ एमाइ अण्णपि अ० ३॥" एतदाराधनापताकागाथात्रयानुपारेण मिथ्यादृष्टीनां दाक्षिण्यदयालुत्वादिकं प्रशस्यते न वा इति प्रश्नोऽनोत्तर-एत
Jain Education
Anal
For Private Personal use only
3dlinelibrary.org

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264