Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तथा केनापि स्वगृहं जिनगृहे मुक्तं, तत्र श्राद्धः कोऽपि भाटकं दत्वा तिष्ठति न वा इति प्रश्नोऽत्रोत्तरं-यद्यपि साधिकभाटकप्रदानपूर्वकमवस्थाने दोषो न लगति, तथापि तथाविधकारणमन्तरेदं युक्तिमन्न प्रतिभाति, देवद्रव्यभोगादौ निश्शूकताप्रसङ्गादिति ॥ ११ ॥
तथा-कोऽप्युपधानचतुष्कमुद्वाह्य मालां परिदध ति तस्य समुद्देशानुज्ञावस्थायामवशिष्टोपधानयो म गृह्यते न वा इति प्रश्नोऽत्रोत्तरषण्णामप्युपधानानां समुद्देशानुज्ञयोनाम गृह्यते, द्वयोरुद्देशस्य च पुरतोऽपि भवने न दोष इति वृद्धसम्पदायः॥ ४१७ ॥
तथा-सुषेणसेनापतिस्तिमिश्रागुहायाः कपाटोद्घाटनसमये कियमि पश्चादपसरतीति प्रश्नोत्रोत्तरं-कपाटपूनां कृत्वा प्रहारदानार्थ सप्ताष्टपदानि पश्चादपसरतीति, कपाटोद्घाटनसमये द्वादशयोजनावधि सेनानीरत्नतुरगापसरणप्रसादस्तु अनागमिकः, आवश्यकटिप्पनके तथा | भणनादिति ॥ ४१८॥
तथा-सर्वचक्रवर्तिनां सर्वरत्नानि प्रमाणतस्तुल्यानि न्यूनाधिकानि वा इति प्रश्नोत्रोत्तरं-सर्वचक्रवर्तिनां काकिण्यादिरत्नानि कियन्ति केषाञ्चिन्मते प्रमाणाङ्गुलमाननिष्पन्नानि, कियन्ति तु तत्कालीनपुरुषादिमानोचितमानानि, केषाञ्चिन्मते तु सण्यिपि तत्कालोचितमानानीति ॥ ४१९॥
तथा-खाद्यस्तनिकादीनां प्रतिक्रमणकरणोदीरणा क्रियते त्रिवार सामायिकादिदण्डकं चोच्चार्यते तद्युक्तमयुक्तं वा इति प्रश्नोऽत्रोत्तरं-खाद्यस्तनिकादीनां प्रतिक्रमणकरणोदीरणाकरणं न युक्तं, यदि च ते स्वयं प्रतिक्रमणं कुर्वन्ति पौषधादिदण्डकं त्रिवारमुच्चरन्ति तदा द्रव्यक्षेत्रकालभावानुसारेणानुकूलादिगुणसम्भवः स्यात्तदोचार्यते, यमाच्छास्त्रेऽप्येवं दृश्यते 'तम्हा सव्वाणुन्ना सव्वनिसेहो अ पवयणे नत्थि' इति ॥ ४२० ॥
Jain Education International
For Private & Personal Use Only
V
anbrary 09

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264