Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 199
________________ तथा-चतुश्शरणाध्यापनमुपासकानां कथं कार्यते, यतीनां योग विना तदनध्यायः श्राद्धानां तु तमन्तरेणैव पाठः, तत्र किं शास्त्र बलीयः किं वा गच्छसामाचारीति प्रश्नोऽत्रोत्तरं-चतुश्शरणादीनि चत्वारि प्रकीर्णकानि आवश्यकवत्प्रतिक्रमणक्रियादिषु बहूपयोगित्वादुपधानयोगोद्वहनं | अन्तरेणापि परम्परयाऽधीयमानानि सन्ति सैव तत्र प्रमाणमिति ॥ ४०७ ॥ तथा-मूतैः कर्मभिरमूर्तस्य जीवस्य वयःपिण्डन्यायेन कथं सम्बन्ध इति प्रश्नोऽत्रोत्तरम्-अरूपिभिः सह रूपाणां संयोगस्सम्भवत्थेव, | यथाऽऽकाशेन सह परमाणूनां पक्षिणां वा, वयःपिण्डन्यायेन तु सम्बन्धविशेषो व्यवस्थाप्यते, न तु रूपिद्वयनियतः सम्बन्ध इति न किञ्चि| दनुपपन्नम् ॥ ४०८॥ तथा-मत्स्यकच्छपवृषमहिषशुकसारसादिजलचरस्थलचरखचरतिरश्चामायुषो गर्भस्थितेश्च कियती परिमितिरिति प्रश्नोऽत्रोत्तरम्-जली चरस्थलचरखचरतिरश्चामायुर्मानं 'गम्भभुअजलयरोभयेत्यादि ' सङ्ग्रहणीगाथातो “ मणुआऊसम गयाई, हयाइ चउरंसऽजाउ अटुंसा । गोमहि | मुट्टखराई, पणंससाणाइ दसमंसा ॥ १ ॥” इति वीरंजयसेहरपयेति क्षेत्रविचारगाथातश्चावसेयं, तेषां गर्भस्थितिमानं तु जघन्यतोऽन्तर्मुहर्त | मुत्कर्षतश्चाष्टौ वर्षाणीति भगवत्यादौ प्रतिपादितमस्तीति ॥ ४०९ ॥ तथा--चतुर्दशनियमेषु द्वित्रादीनि सचित्तादीनि प्रातः प्रत्याख्याने क्रियमाणे मुत्कलानि रक्षितानि, तानि त्वहन्येव सर्वाण्यपि पूर्णी| भूतानि, अथ रात्रौ तेषां कार्ये समुत्पन्ने पूर्वप्रमाणीकृतादप्यपराण्यादातुं कल्पन्ते न वा इति प्रश्नोत्रोत्तरं-श्राद्धानां चतुर्दशनियमेषु द्विवादीनि सचित्तानि प्रातः प्रत्याख्यानसमयेऽहोरात्रावधि मुत्कलानि रक्षितानि भवन्ति तदा तावतां दिवापरिभोगे रात्रावधिकानि न कश्पन्ते, यदि च सन्ध्या वध्येव त.वन्ति मुत्कलानि रक्षितानि तदा रात्रावधिकान्यपि कल्पन्ते इति ॥ ४१०॥ Inn Education For Private Personal Use Only

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264