Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सेनप्रश्ने ३ उल्लासः
तथा-केनचित् श्राद्धेन योजनशतादुपरि गमनप्रत्याख्यानं कृतं, तस्य धर्मार्थमाधिकं गन्तुं कल्पते नवा !, यदि गच्छति तदा केन | चन्द्रविज० विधिनेति प्रश्नोऽत्रोत्तरं-प्रत्याख्यानकरणसमये विवेको विलोक्यते, तेन प्रायो मुख्यवृत्त्या प्रत्याख्यानं सांसारिकारम्भस्य भवति, न तु धर्म
IN३९१-३९४
अमरच० कृत्यस्य, यदिच सामान्यतः कृतं तदा नियमितक्षेत्रोपरि यतनया गच्छति, तत्र च गतः सांसारिककृत्यं न करोतीति ॥ ३९३ ॥
|३९५-४०१ तथा-पषधकारिणः श्राद्धाः कियती भुवं यावद्यान्तीति प्रश्नोऽत्रोत्तर-पौषधकारिणः श्राद्धाः सिमित्यादिना धर्मार्थ यथेष्टं व्रजन्ति, || न चात्र भूभागनियम इति ॥ ३९४ ॥
अथ पण्डितअमरचन्द्रगणिकृतप्रश्नोत्तराणि । यथा- चन्दनवत्प्रतिमानां कस्तूरीलेपः क्रियते नवा इति प्रश्नोऽत्रोत्तरं-जिनप्रतिमानां कस्तूरीलेपो न कियत इत्यक्षराणि न सन्ति, प्रत्युत सामान्यतस्तत्करणाक्षराणि श्राद्धविध्यादौ सन्ति, यक्षकर्दममध्यगता तु कस्तूरी साम्प्रतमपि जिनार्चने व्यापार्यमाणा दृश्यत इति ॥३९५ ॥
तथा-सन्ध्याप्रतिक्रमणवत्प्रातःप्रतिक्रमणे श्राद्धानां प्रतिक्रमणसूत्रादेशो न दीयते तत्र को हेतुरिति प्रश्नोऽत्रोत्तरं-प्रातःप्रतिक्रमणं बाढस्वरेण न कर्तव्यमिति अगमीयारीतिः, श्रद्धानामादेश दानेतुते प्रतिक्रमणसूत्रश्रावणार्थ । बाढस्वरेण कथयन्तीति तद्विलोप: स्यादिति प्रातः प्रतिक्रमणादेशो न दीयतेति ॥ ३९६ ॥
तथा-श्राद्धानां गोत्रदेवीपूजने मिथ्यात्वं गति नवा इति, प्रश्नोऽत्रोत्तरं-यस्य तथाविधं धैर्य भवति तेन गोत्रदेवी न पूजनीया एव. कुमारपालेनेव, तदभावे तु कदाचित्तत्पूजनेऽप्युच्चारितसम्यक्त्वभङ्गो न भवति, यतो देवताभियोगेनेति सम्यक्त्वोच्चारे छिण्डिकाऽप्यस्तीति ॥३९७॥
For Private Personel Use Only
Hw.jainelibrary.org

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264