Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 194
________________ दयाविज० ३८०-३८७ |श्रीगुणवि० ३८८-३९० ॥८९ ॥ सेनप्रश्ने तत्त्वमिति प्रश्नोऽत्रोत्तरं-आचाराङ्गवृत्त्यनुसारेण प्रत्येकबुद्धाः सभाप्रबन्धेन धम्मोपदशं न ददतत्यिवसीयते, ऋषिमण्डले तु तेषामध्ययन३उल्लासः प्रणयनरूपधर्मोपदेश इति न किमप्यनुपपन्नं इति ॥ ३८३ ॥ तथा-स्वपक्षीयैः परपक्षीयैर्वा श्राद्धैः कृतस्वाध्यायो मण्डल्या क्रियान्तः आत्मीयश्राद्धानां कल्पते न वा इति प्रश्नोत्रोत्तरं-धामस्थकृतस्वाध्यायो यतीनां श्राद्धानां च क्रियामध्ये न शुद्धयतीति ॥ ३८४ ॥ ___तथा-परपक्षीयवेषधारिकृतसाम्प्रतीनस्तुतिस्तोत्रस्वाध्यायादि स्वपक्षीयवाचंयमानां क्रियान्तः मण्डल्यां कथ्यमानं कल्पते न वा इति | प्रश्नोत्रोत्तर-आधुनिकपरपक्षीयकृतस्तुतिस्तोत्रस्वाध्यायादि क्रियान्तः कथ्यमानं न शुद्धयतीति ॥ ३८५ ॥ तथा-चतुःशरणप्रकीर्णकस्य गुणनं वतिनां श्राद्धानां च कालवेलायां अस्वाध्यायदिने च शुद्धयति न वा इति प्रश्नोत्रोत्तरं-चतु:N| शरणप्रकीर्णकस्य गुणनं कालवेलायामपि कल्पते, अस्वाध्यायदिनेषि कल्पत इति ॥ ३८६ ॥ तथा-अवधिज्ञानिनो मनःपर्यवज्ञानिनो वा कियतो भवान् कुर्वन्तीति प्रश्नोत्रोत्तरं---" आभिणिबोहियनाणिस्स णं भंते ! अंतरं कालओ केवच्चिरं होइ !, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अणंतं कालं जात अवडपोग्गलपरिअ च देसूणं । सुअनाणिओहिनाणि मणपज्जवनाणीणं एवं चेत्र, केवलनाणिस्स नत्थि अंतरं" इत्यादिभगवतीमूत्राष्टमशतकद्वितीयोद्देशके, एतदक्षरानुसारेण अवधिज्ञानिनो मन:पर्यवज्ञानिनो वा अनन्तभवान् कुर्वन्तीति ज्ञायत इति ॥ ३८ ॥ अथ पण्डितश्रीगुणविजयगणिकृतप्रश्नास्तदुत्तराणि च । ___ यथा-अभव्यः पादपोपगमनाख्यमनशनं करोति नवा इति प्रश्नोत्रोत्तरं-अभव्यो यथा द्रव्यतो नवमग्रैवेयकायुर्वन्धयोग्यं सम्यक्सामाचारीकं चारित्रं पालयति तथा पादपोपगमनानशनमपि करोतीति तस्याऽसम्भवो नास्तीति ॥ ३८८ ॥ २ ॥ Jain Education International For Private & Personel Use Only lainelibrary.org

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264