Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 192
________________ सेगप्रश्ने श्रीविजयसेनसूरिसत्कपण्डितकनकविजयगणिकृतप्रश्नास्तदुत्तराणि च । कनकवि० ३ उल्लासः ३७६ यथा-षष्ठादौ प्रत्याख्याने भक्तद्वयकथनाधिक्यस्य किं प्रयोजनमिति प्रश्नोऽत्रोत्तरं-सामान्यतः सतां द्विवारं भोजनं लोकप्रतीतमित्यु- विजयसेन पवासद्वयेन भोजनचतुष्टयं, भोजनद्वयं च पारणोत्तरपारणयोरेकाशनपूर्वक कार्यते इति ॥ ३७७ ॥ ३७७-३७९ दयाविजय तथा-वीरात् कियन्तो दुर्भिक्षा अभवन् ! यतः केऽप्येवं कथयन्ति यदुर्भिक्षद्वयमभवत् , परिशिष्टपादौ च बहवः सन्तीति प्रश्नोऽत्रोत्तरं- TV ३८०-३८७ | वीराद् अर्वाग् दुष्काला भूयांसो बभूवुः , परं साक्षाद् द्वादशाब्ददुष्कालत्रयं शास्त्रे प्रोक्तं दृश्यते, तत्र परिशिष्टपर्वणि द्वयं, नन्दीवृत्तौ चैक इति। ये तु दुष्कालद्वयमेव कथयन्ति तत्कस्मिन् शास्त्रे वर्तते तन्नाम ज्ञापनीयं, पश्चात्तदुत्तरविषये ज्ञास्यत इति ।। ३७८ ॥ तथा-सा त्रिकोट्यः पुत्रपौत्राः कृष्णस्य, भरतस्य तु सपादा कोटिः, तत्र कालस्तु पतनशीलोऽस्ति, तत्कथमाधिक्यं सञ्जाघटीति प्रश्नोNोत्तर-द्वारकानगर्यो सार्द्धत्रिकोटयः कुमाराः प्रोक्तास्सन्ति, ते चानेकेषां यदुवंशीयानां पुत्रा न त्वेकस्यैव कृष्णस्य, भरतस्य तु सपादकोटिः | पुत्रा इति न काऽप्यघटमानतेति ॥ ३७९ ॥ अथ पण्डितदयाविजयगणिगुणविजयगणिकृतप्रश्नास्तदुत्तराणि च । यथा-दर्शनसम्यक्त्वयोः कः प्रतिविशेषः ! येन द्वयोरप्यतीचाराः, परमार्थतः परस्परं केचन सदृशा एव दृश्यन्ते, तेन तयोर्यक्त्या भेदः । प्रसाद्य इति प्रश्नोत्रोत्तरं-दर्शनसम्यक्त्वयोर्वस्तुगत्याऽभेदेऽपि कथञ्चिन्निःशङ्कित्वाद्यभाव एव सम्यक्त्वातिचार उच्यते, शङ्कादिसद्भावस्तु दर्शनातिचार इति व्यक्तं प्रवचनसारोद्धारवृत्तौ षष्ठे द्वारे ।। ३८० ॥ Jain Education For Private & Personel Use Only M ainelibrary.org

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264