Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 190
________________ मेघविजय० श्रुतसागर सेनप्रश्न तथा-पृथग् श्राद्धानां मुखवत्रिकाग्रहणवर्णाः कुत्र सन्तीति प्रश्नोऽत्रोत्तरं-अहसंममवणयंगो, करजुअविहिधरिअ पुत्तिरयहरणो । उल्लासः परिचिंतिअ अइयारे, जहक्कम गुरुपुरो विअडे "॥ १ ॥ इयं गाथा श्रावकप्रतिक्रमणाधिकारे योगशास्त्रतृतीयप्रकाशवृत्तौ वर्त्तते, एतद्नुसारेण ॥८ ॥ | केवलस्य श्राद्धस्य मुखवस्त्रिकादिग्रहणाक्षराणि ज्ञेयानि, अनुयोगद्वारसूत्रवृत्त्यादावपि व्यक्तान्येव तानि सन्तीति ॥ ३६६ ॥ का तथा-मतान्तरीये वेषधरे मिलिते प्रणते वा केचनात्मीयवाचंयमा मस्तकेन वन्दामीति वन्द इति कथयन्ति, केचन न कथयन्ति, तत्र |y या रीतिः सा प्रसाद्येति प्रश्नोऽत्रोत्तरं-अग्रतः पक्षान्तरीयरात्मनां प्रणामकरणे यथावसरं विधेयमिति ॥ ३६७ ॥ तथा-द्वादशत्रतपौषधवहने श्राद्धानां प्रारम्भवासरे किमाचामाम्लं कार्यतेऽथ चैकाशनकं ! तथा भोजने चाशाकादिग्रहणं कल्पते नवा इति प्रश्नोऽत्रोत्तरं-श्राद्धानां द्वादशव्रतपौषधवहने यथाशक्ति तपो विधेयं, तथाऽऽशाकभक्षणं तु कारणं विना न कल्पते इति ॥ ३६८ ।। अथ पण्डित श्रुतसागरगणिकृतप्रश्नास्तदुत्तराणि च । तथा-मूलकपत्राणामनन्तकायित्वमुत प्रत्येकत्वमिति प्रश्नोऽत्रोत्तरं-मूलकमध्ये कन्दस्यैवानन्तकायिकत्वं, न तु तत्पत्रादीनामिति ॥३६९॥ तथा-उत्सूत्रभाषिणां सम्यग्दृष्टित्वमुत मिथ्यादृष्टित्वमिति प्रश्नोत्रोत्तरं-उत्सूत्रभाषिणां मिथ्यादृष्टित्वमाश्रित्य विप्रातपत्तिः कापि नास्ति, का सूत्रोक्तस्यैकस्याप्यरौचनादक्षरस्य भवति नरः । मिथ्यादृष्टि' रित्यादिवचनादिति ॥ ३७० ॥ तथा-देवभूयङन्तमानितद्रव्येण तस्य सांवत्सरिकमुद्दिश्य सांवत्सरिकादिपौषधिकामन्त्रणे सम्यग्दृशां तत्र भोजनमुचितमनुचितं वा इति | प्रश्नोत्रोत्तर-देवभूयङ्गतसांवत्सरिकवासरकृत्यं किञ्चित्पृथक्कृत्य यदि पौषधिकान् जेमयति तदा तत्र गमनं सम्यग्दृशामुचितमेवास्तीतरथा | तु नेति, साम्प्रतं प्रवृत्तिरपि महानगरादिष्वेवमेवास्तीति ॥ ३७१ ।। Jan Education i n For Private Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264