Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तथा-सप्तक्षेत्रमुक्तद्रव्यान्तः साधुसाध्वीद्रव्यस्य व्ययः साधुसाध्वीनां कस्मिन् स्थाने योज्यते श्राद्धैरिति प्रश्नोऽत्रोत्तर-सप्तक्षेत्रीमुक्तद्रव्यस्य व्ययः साधुसाध्वीक्षेत्रयोरापत्राणवैद्यानयनमार्गसहायकरणादिषु श्राद्धैः कार्यत इति ॥ ३७२ ॥
तथा तहेव काणं काणं' ति वचनमुद्भाव्य न मिथ्यादृष्टेमिथ्यादृष्टित्ववचनव्यवहारः कठिनवचनत्वादिति केचनापि प्रतिपादयन्ति इति |प्रश्नोत्रोत्तरं-मिथ्यादृष्टेमिथ्यादृष्टिरिति कथनं तदकथनं च यथासमयं विधेयमिति ॥ ३७३ ॥
तथा-देवव्यस्य वृद्धिकृते श्राद्धस्तत्स्वयं व्याजेन गृह्यते न वा इति, तद्ब्राहकाणां दूषणं किं वा भूषणमिति प्रश्नोऽत्रोत्तर-श्राद्धानां देवद्रव्यस्य व्याजेन ग्रहणं न युज्यते, निःशकताप्रसङ्गात् , नतु वाणिज्यादौ व्यापारणीय स्वल्पस्यापि देवद्रव्यभोगस्य सङ्काशसम्बन्धादिष्वतीवायतौ दुष्टविपाकजनकतया दर्शितत्वादिति ॥ ३७४ ॥
तथा-उत्सूत्रभाषिप्रारब्धाष्टोत्तरीस्नात्रादौ स्वजनादिकारणं विना सम्यग्दृशां तत्र गमने सम्यक्त्वस्य दूषणं किं लगति न वा इति | प्रश्नोऽत्रोत्तरं-स्नात्रादौ गमने सम्यक्त्वस्य दूषणं ज्ञातं नास्तीति ॥ ३७५ ॥
तथा पण्डितकनकविजयगणिकृतप्रश्नस्तदुत्तरं च । यथा-वृद्धविध्युपधानवाहकस्य कृतचतुर्विधाहारोपवासस्य सन्ध्याप्रत्याख्यानवेलायां सन्ध्याप्रत्याख्यानं गुरुसमक्षं कर्त्तव्यं न वा इति प्रश्नोऽत्रोत्तरं प्रातः कृतचतुर्विधाहारोपवासस्य सन्ध्यायामुपधानक्रियाकरणवेलायां पश्चात्प्रत्याख्यानं कृतं विलोक्यते, उपधानमन्तरा तु सन्ध्याया तत्स्मरण विलोक्यते, परं पुनः प्रत्याख्यानकरणविशेषो ज्ञातो नास्तीति ॥ ३७६ ॥
Jain Educa
t
ional
For Private & Personel Use Only
O
ww.jainelibrary.org

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264