________________
અસખ્યાતિને નિરાસ
____92. ये त्वालम्बनतां शुक्तेः रजतस्यावभासनम् ।
वदन्त्यस्मिन् भ्रमज्ञाने तेषामतितरां भ्रमः ।। न ह्यालम्बनता युक्ता सन्निधाननिबन्धना । तत्रैव भूप्रदेशस्य तथाभावप्रसङ्गतः ।। तदेवालम्बनं बुद्धेयदस्यामवभासते ।
अन्यदालम्बनं चान्यद्भातीति भणितिर्न वा ।। 92. આ ભ્રમજ્ઞાનમાં વિષય શક્તિ છે અને પ્રતીતિ રજતની છે એમ જેઓ કહે. છે તેમને એ મોટો ભ્રમ છે. ઈન્દ્રિય સાથે સંપર્ક ધરાવે છે એટલા જ કારણે કોઈ વસ્તુ જ્ઞાનને વિષય બની જાય છે એમ માનવું યોગ્ય નથી. એમ હોય તો (શુક્તિ જેના ઉપર પડેલી છે તે) જમીન પણ તે ભ્રમજ્ઞાનને વિષય બની જાય. જ્ઞાનનો વિષય છે તે જ છે જે તેમાં પ્રતીત થાય છે. વિષય એક છે અને પ્રતીતિ બીજાની છે એમ કહેવું યોગ્ય નથી. : 93. अतो रजतमेवैतबुद्धिग्राह्यमसच्च तत् ।
एवं विपर्ययख्यातिरसत्ख्यातेर्न भिद्यते ।। __93 (ोय विपानी याना ) नि०५ मे ४ २०४d or में जानना विषय छ અને તે અસત છે; આમ વિપરીત ખ્યાતિ અસખ્યાતિથી જુદી પડતી નથી.
94. तत्किमसत्ख्यातिरेव साधीयसी ? तामेवाभ्युपगच्छामः ? मैवम् , साऽपि नोपपद्यते एव । असख्यातिरिति कोऽथः ? किमेकान्तासत एवार्थस्य प्रथनम् अथ देशान्तरादौ विद्यमानस्येति ? उत्तरस्भिन् पक्षे विपरीतख्यात्रेिवैषा, परैरपि तत्र रजतस्य सत्त्वानभ्युपगमात् , देशान्तरादौ तु तत्सत्तायास्त्वयापि प्रतिपन्नत्वात् । एकान्तासतस्त्वर्थस्य ख्यातिरिति न पेशलम्, आकाशनलिनीपल्लवादेरप्रतिभासनात् । वासनाभ्यासादसतामणि प्रतिभासा भविष्यन्तीति चेद् न, अर्थमन्तरेण बासनया अप्यनुपपत्तेः । अर्थानुभवसमाहितो हि संस्कारो वासना कथ्यते, सा कथमसदर्थप्रतिभासहेतुः स्यात् । भवत्वन्या वा भवदभिमता काचन वासना, साऽपि त्वसत्त्वाविशेषे किमिति रजतमतिमुपजनयति, न गगननलिनप्रतीतिमिति कुतस्त्यो नियमः ? तदलमनया ।
नात्यन्तमसतोऽर्थस्य सामर्थ्यमवकल्पते । व्यवहारधुरं वोढुमियतीमनुपप्लुताम् । अपि च सत्त्वेन प्रतिभातीति असत्ख्यातिरपि न निपरीतख्यातिमतिवर्तते ।
94. मा भीमांस-तो शु मसण्याति सारी छ ( =qधु मुद्धिमय छ ? શું તેને અમે સ્વીકારીએ ?
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org