Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
काव्यमाला |
शून्ये यदीयारिपुरे पुरारेर्धाम्नः पुरोवाहमवेत्य सत्यम् । उत्कर्णिताः संभृतहुंकृताश्च जिह्वाञ्चलैरुल्लिलिहुश्चमर्यः ॥ ६८ ॥ आहारदानान्यखिलानि यच्छन्नजायताक्षीरकृतार्थितार्थी । यो दीनवत्वे सुरलोकभक्तः को बुध्यते राजगतिं विचित्राम् ॥ ६९ ॥ उरःप्रहारत्रुटितोरुहारमुक्ताफलैर्वैरिविलासिनीनाम् ।
पेते क्षितौ यन्नवकीर्तिवल्ली बीजैरिवाप्लवपक्किलायाम् ॥ ७० ॥ वसुंधरां धारयतः खधर्मे यस्योरुदोश्चण्डिममण्डनस्य ।
कलौ कदाचिन्न किलाभिमुख्यं भेजे दुराचार इवारिवर्गः ॥ ७१ ॥ न केवलं यत्पदपीठसङ्गादानम्रचूडामणयो नृपाणाम् । भूरी (१) बभारानतभूमिगोलदोलापि तैर्व्यालपतेश्च धृष्टाः ॥ ७२ ॥ अथात्मजं श्रीवसुदेवनाम्नः खभ्रातुरत्यद्भुतभक्तिभाजः । निवेशयामास स यौवराज्ये गोविन्दमानन्दितदेववृन्दम् ॥ ७३ ॥ समुच्छलत्कज्जल कोमलश्रीस्तत्कालजन्मा यमुनाप्रवाहम् । चिच्छेद यो दीप इव प्रभावांस्तमः समूहं सुदशोपगूढः ॥ ७४ ॥ कथं यथावन्ननु चक्रपाणेर्निरुच्यते तस्य चरित्रमत्र । वधोद्यतायाः किल पूतनाया यः पीतरक्तोऽपि बभूव कालः ॥ ७५ ॥ प्रकोपतः कण्टकितप्रकीर्णरत्नप्रभाकेशरभासुरास्यम् । यः केलिनीलोत्पलवत्कलिन्दकन्याहृदात्कालियमाचकर्ष ॥ ७६ ॥ विध्वस्तबन्धं त्रुटिताङ्गसंधिं दलद्विशालाक्षमुदस्तपादम् । यथा शिशुत्वे शकटं तथा यश्चाणूरमल्लं दलयांचकार ॥ ७७ ॥ रम्यां जनानन्दकरीं दधानः श्रियं सदा सौरभसं प्रपन्नः ।
१. 'न क्षीरेण पायसेन' इति विरोधः, 'अक्ष्णः प्रेरणेन' इति परिहारः. २. दानित्वे, दनुजत्वे. ३. वर्णपरत्वेन विरोधः, अन्यार्थत्वेन परिहारः,

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 124