Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 41
________________ ६ सर्गः] नेमिनिर्वाणम् । परिहृताखिलदिक्पतिसेवया नवनवार्पितकान्तिविशेषया । ... विभुरलंक्रियते स स संततं परमया रमयारमयान्वितः ॥ ३ ॥ .. जनविलोचनलोभनतां ययौ द्वितयमस्य निसर्गमनोहृतः। वदनशीतरुचौ परिमुग्धता कमलचारुणि चारुणिमा पदे ॥ ४॥ अविशदखरया परपुष्टया मधुरिवाभिनवः स गिरा शिशुः। .. स्मितलवेन तथा कुसुमश्रिया भृशमराजत राजतकान्तिना ॥ ५॥ दशभिरुल्लसदंशुभिरंहिजैर्दश दिशो विदधान इवामलाः । अथ शनैर्दययेव भुवः क्रमं स विततान तैताननमण्डलम् ॥ ६॥ कनकघुर्घरशिञ्जितमञ्जना चरणचऋमितेन मितेन सः। व्यधित पावनमात्मपितुहं पैरमनारमनाकुलमानसः ॥ ७ ॥ चलशिखेन यथा शिखिना लता रुचिरकान्तिकलापभृतामुना। विरुरुचे कलुषा जननी तथा विमविना भविनामथ मेदिना ॥८॥ विनयवादपरैर्गुरुशिक्षया प्रणतमौलिभिरन्वहमागतैः । सममसौ सुरलोककुमारकैररमतारमतामसमानसः ॥ ९॥ सचिवसैनिकदण्डधरानुगप्रभृतिराज्यपरिग्रहतागतैः । शुचिरसेव्यत दिव्यकुमारकैः परहितो रहितो हृदि मायया ॥ १० ॥ सदसि रत्नमयैर्नृपशेखरैर्मुहुरुदूढ इव प्रतिमागतः । अनुवदञ्जरतीजनताशिषः सह सता हसता गुरुणाहसत् ॥ ११ ॥ सकलमेव स वाङ्मयमात्मना सहजनिर्मलबुद्धिरबुध्यत । किमु विभाति पदार्थ इवान्यतः स्थिरविमा रविभा निशि दीपकः ॥१२॥ १. पदेऽरुणिमा. २. विस्तीर्णमुखपरिधिम्. ३. पूजनीयजनसंघम् । अनाकुल०. ४. मयूरेणः ५. समृद्धिमता; मयूरपक्षे-पक्षिण उत्पत्तिर्यस्य तेन. ६. कुमारकैः, अरमत, अरम्, अतामसमानसः.

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124