Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 99
________________ नेमिनिर्वाणम् । सनातनाय गीर्वाणज्येष्ठ भूताय तेजसा ॥ ३४ ॥ अभग्नकाष्ठमुत्तुङ्गभोगतृष्णामहोर्मिभिः । तपःपोत्रं त्वयास्थाय समुत्तीर्णो भवार्णवः ॥ ३५ ॥ १५ सर्गः ] तपोहुताशनक्षिप्तादात्मनः काञ्चनादिव । रागादिश्यामिकादोषं बहिः कर्तुं त्वमीश्वरः ॥ ३६ ॥ भामण्डलार्कसांनिध्यतप्ताः कामादयो ध्रुवम् । छायाच्छेदे परित्यज्य भवन्तं निर्ययुः कचित् ॥ ३७ ॥ अनादिनिधनस्यास्य कालस्येवात्मनस्त्वया । निन्ये व्याप्य दशामेतदमेयं भुवनत्रयम् ॥ ३८ ॥ नक्तमिन्दोर्दिवा भानोस्तेजः स्फुरति सर्वतः । तवाप्रतिहतं तद्धि देव नक्तं दिवापि च ॥ ३९ ॥ ज्योतिर्व्यन्तरकल्पस्थान्देवान्भुवनवासिनः । समं बोधयितुं वाम्भिश्चतुर्वकोऽसि निश्चितम् ॥ ४० ॥ सुगति श्लाघ्ययौष्माकवृषस्कन्धनिवेशितम् । ये मनोरथमारूढास्तेषां न द्यौर्दवीयसी ॥ ४१ ॥ त्वं पितासि हितैषित्वात्त्वं गुरुर्धर्मदेशनात् । त्वं निधिर्दोस्थ्यविच्छेदात्सतामेकस्त्वमाश्रयः ॥ ४२ ॥ सर्ववेदिन्भवत्पादपद्मलीनानि योगिनाम् । अपरागाणि जायन्ते यन्मनांसि तदद्भुतम् ॥ ४३ ॥ योषिन्मुख तुषारांशुदर्शनेऽपि स्मरोर्णवः । ४४ ॥ मनः कूलमिवोत्तुङ्गं तव नालङ्घयत्कचित् ॥ नहि प्रसवसंपत्तिः कायच्छायापि नास्ति ते । वाञ्छितार्थप्रदश्वासि त्वमन्यः कल्पपादपः ॥ ४५ ॥ ९५

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124