________________
नेमिनिर्वाणस्थश्लोकानां सूची। १७ स० श्लो० पृ.
स० श्लो० पृ. श्रुत्वा ततस्तत्पर १३ । ८३ । ८७ | समग्रगुणसंपन्नं नेमि १२ । ६४ । ७८ श्रुत्वा तमार्तध्वनिमे १३ । २ । ७९ | समन्मथं प्रतितभु २। ५। १० श्रुत्वा वचस्तस्य स व १३ । ५। ७९ समाकृष्टा मुखामोद ८।३७ । ५२ श्रेयांसि दिश्यादभिन १। ४। १ समापृच्छय श्रीमान १३ । ८४ । ८७ श्रोतुं यशः कान्तम १ । ६७ । समायतप्रकटितपुच्छ २। ४८ । १४ संसारेऽस्मिन्नामन ११ । ५० । ७१ | समीहया सह भवदि २।१०। १० सकलमेव स वाङ्म ६ । १२ । ३७ | समुच्छलत्कजलको.. १।७४ । ८ सकलसिद्धिनिबन्धन ६।१६ । ३६ समुद्रविजयस्ततस्तन ११ । ५८ । ७२ सकलां निशामशयि १० । ४० । ६५
समुल्लसत्पृथुतरदान २।४७ । १४ सचिवसैनिकदण्डध ६।१० । ३७
समेतबन्धुवर्गस्य वर १२ । २६ । ७४ स जलानि विलासि ८।६६ । ५५
संभृतं जलधरैः क्व ४ । २५ । २७ स ददर्श जगत्रयं त १४ । ४५ । ९१
स यथा पृथिवीभृ १४ । ६।८७ सदसि रत्नमयैर्नृपशे ६ । ११ । ३७
| सरसप्रभञ्जनधुता प ७ । ३७ । ४५ सदा मदान्धैः प्रस ५। ४२ । ३३ सरसा सरसैः शब्दैः ८ । ७९ । ४८ सद्रत्नरत्नाकरचारुका १।५९ । ७ सरस्वती पुण्यतमा १३ । ४० । ८३ सद्रत्नराशिरिव भाख ३। ४३ । २३ / सर्व विद्याधिनाथत्व १५। ७।९२ स निशाकरभास्करं १४ । ३७ । ९० सर्ववेदिन्भवत्पाद १५। ४३ । ९५ संतानवानपि सुगा .११ । ५५ । ७२ | सर्वासु दिक्षु विरचय १५ । ८५ । ९९ संध्यागमे तततमो ३।१५। १८ सवितुः समीपमुपस ९। ५। ५७ सप्तार्णवान्तविख्या १५ । ३० । ९४ | सविधे विदधेऽस्य १४ । १६ । ८८ सप्रसादमुखसुन्दर ४ । ३५ । २६ / सविधेऽस्य शिलीन्ध्र १४ । ३६ । ९.. सभायामागतस्तस्यां १५ । ४८ । ९६ / स शुभ्रे वाससी वि . १२। ९।७३ समकाञ्चनलोष्टमनु ७।३३ । ४५ । सहजाणुरौषधिरियं . ७ । २४ । ४४