Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 108
________________ काव्यमाला । स० श्लो० पृ० - स० श्लो. पृ० उदन्वता नित्यविलोल १ । ४६ । ५ कठिनगवलकज्जलश्या ७ । ४६ । ४७ उदयाद्रिसंनिहितवर्ति ९ । २१ । ५८ | कण्टकाग्रनखैर्भिन्ना १५। ६० । ९७ उदयेऽभिताम्ररुचिरिन्दु ९ । २५ । ५९ / कथं यथावन्ननु चक्र १ । ७५। ८ उदितनिर्मलमण्डलच ६ । ४० । ४० कथंचिदारब्धपदक्रमे १३ । ७६ । ८६ उदितेन तीव्रतरतेजसा ९ । १९ । ५८ कथमस्य कुतोऽप्युप १४ । १३ । ८८ उद्दामवैडूर्यविमानगर्भे १३ । ६१। ८४ कदाचिदाहर्तुमहं फ १३ । ३६ । ८२ उपगम्य विनश्वरी श्रि१४ । ३३ । ९० कनकघुघुरशिञ्जितम ६। ७।३७ उपगृहतः प्रियतमस्य १० । १८ । ६४ कनकद्युतिविद्युदङ्कि १४ । २८ । ८८ उपचके मरुत्तासां हर ८ । ६७ । ५५ कनकप्रवालशुककाय ९। ३ । ५७ उपरि सर्वजनस्य स वि ६ । १४ । ३८ कनिष्ठिकानखाग्रेण दर्प ८ । ६९ । ५५ उपर्युपागतैनव्यैः क्षणं१५ । १६ । ९३ . कन्यामिवासाधुवरम १३ । २२ । ८१ उपलवम॑सु कन्दरभूषु ७ । ४७ । ४९ | कयापि वाग्विरचितचा ३ । ४१ । १३ उपहृतैः स्वयमग्रिमस ६ । ३२ । ३९ | करपल्लवदत्तासु योषिता८ । ६४ । ५५ उपात्तनीलद्युतिरत्नरा ५। ४९ । ३४ करावकृष्टायतशैवलां ५। ४१ । ३३ उपेत्य च क्षितिपसमीप२। ७।१० करिकेसरिकासराकुले १४ । २४ । ८९ उरःप्रहारत्रुटितोरुहार । ७०। ८ करुणखरं विलपतोरने ९।११। ५८ उररीकृतानि मुदितैर्मधु१०। २। ६२ | करोत्करं दधतमखण्ड २। ५२ । १४ ठरसि प्रगल्भकुचकुम्भ ९ । ४३ । ६० कर्णाभरणसंप्राप्तैः । ८ । २७ । ५१ उल्लसत्तिलकश्रीकं कर्णि ८।८।५० कर्तुं सेवामङ्गणे संग ११ । २९ । ६९ उवाच सा मां प्रिय १३ । ३३ । ८२ | कर्पूरागुरुसंभूता १५ । २० । ९३ ऋतवो भक्तिश्रुः १५। ८३ । ९९ | कर्मणा मनसा वाचा १५। ६८। ९८ एकः प्रकृत्या जगतोऽनु१ । २६ । ३ कर्मणां फलभोगेन १५। ७४ । ९८ एतत्क्षणं कतिपयस्थित ३ । १०। १७ कर्मेन्धनप्लोषविवृद्धधा१३ । ८०। ८६ एतत्प्रवालदलकोमल ३ । २२ । १९ | कलङ्कनिर्मुक्तमयुक्त ५। ५। ३० एतदुल्लसितसान्द्रपल्लव ४ । ५५ । २९ | कलितकान्तिविशेषशरी६ । १३ । ३८ एवंविधां तां निजराज १ । ३४ । ५ कल्पवासिगृहनादिघ ४ । १६ । २५ ओष्ठपल्लवपादाब्जतले ८५८।५४ | कल्याणकारिणे तुभ्यं १५। ३४ । ९४ कंसादीनां दानवानां ११ । ४१। ७० कल्लोलिनीपतिरिवाति ३ । ४२ । २२

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124