Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
काव्यमाला।
स० श्लो. पृ०
- स० श्लो. पृ० अधर मुखेन नयनेन १० । ३५ । ६५ अपि तरुस्तिलकः पु ६ । २१ । ३८ अधरस्य धौतजतुनेव १० । ११ । ६३ अप्युद्दामानो गुणाना ११ । ४६ । ७१ अधरेषु पङ्कजदृशां ११ । ४३ । ६६ अप्सरःसु करकङ्कणा ४ । ४४ । २७ अधरोष्ठखण्डनमुसे १०।३४ । ६५ अप्सरोभिरभितोऽपि ४ । ३२ । २६ अधरोष्ठदंशविकस १०।२०। ६४ | अबलानितम्बवलये १०।२९ । ६५ अनयत्प्रशमं दवानलं १४ । ४०। ९० अमनकाष्ठमुत्तुन १५। ३५। ९५ अनादिनिधनस्यास्य १५ । ३८ । ७५ | अभयाश्च भवन्त्यन्ये १५। ६७ । ९७. अनुकूलतया मरुत्क्षणं१४ । ३। ८७ अभिधाय सानुनय ९। ५१ । ६१ अनुकूलमरुदेल । १२ । २४ । ७४ | अभ्युद्गते शशिनि म १०। ४५। ६६. अनुकृतविषमप्रह । ४८ । ४७ | अभ्युल्लसन्नयनवारि ३। १।१५ अनुत्तरत्यत्र रथा १३।६।७९ | अमरधोरणिदर्शित ६ । २५ । ३९ अनुनयैर्न हृदः प्रमदा ६ । ३४ । ३९ अमरनगरस्मेराक्षी ७ । १६ । ४३ अनुभूतफलास्त १५। ६९ । ९० अमान्तमन्तर्जगतः ५। २३ । ३१ अनुरागमायतदृशः १।५०। ६१ अमृतांशुबिम्बसदृशा१०। ७।६३ अनुवनं मधुरंध्वनि ६।३९॥ ४० अमृतोपमाधरदलाः ९। ४६ । ६१ अनूनया विभूत्यासौ १२।२०। ७४ | अराय तस्मै विजित १।१८।३ अनेकजन्मबद्धानां १५ । ७६ । ९८ अरुचिस्तपसि प्रभा १४ । २७ । ८९ अनोकहः सानुनि यत्र ५। ३६ । ३३ अरोचतानेन विनील ५। ५२ । ३४ अन्तःपुरपुरन्ध्रीणां ।। १२ । ५० अर्धार्धन स्रजः साधुः ८।१४ । ५० अन्तर्धायाजमझेन १२॥ ५३ । ७७ | अलिः प्रसूनं प्रसवा ५।११।३० अन्तर्विशुद्धतरबोध १४॥४७॥ ९१ | अवधीरितविग्रहं १४ । २२। ८९ अन्येधुरुद्दामतमाल १३।३१। ८२ | अवलम्ब्य तत्किरण ९।३७ । ६० अन्योन्यवदनाम्भोज ॥ ४॥ ४९ / अवलोक्य कापि पति ९ । ५२ । ६१ अपतुषारतया. विमल ६।२०। ३८ | अविशदखरया पर ६। ५। ३७ अपनीयमानपरि १०।२३ । ६४/ अशुच्याहारिणः केचि१५। ६४ । ९७ अपरावनीधरतटा ९।१३। ५८ अशोभत शुमे तस्या १२ । ३५ । ७५ अपारसंसारसमुद्र . १। ५। १ असंस्कृतैः पादनखैः १३ । ७८ । ८६ अपातपर्याणखलीन ५। ३७ ॥ ३३ । असमप्रवाग्भिरवधू १०। ३ । ६२

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124