Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 107
________________ नेमिनिर्वाणस्थश्लोकानां सूची। स० श्लो० पृ. .. स० श्लो० पृ० असाधु तत्सर्वमहो १३ । १२ । ८० | इति विविधमशेषी ५। ७२ । ३६ असूजा विलिप्त इव . ९ । २३ । ५९ इति स्तुत्यान्तरी भ १५ । ४७ ॥ ९६ असेवि शेष निजपुण्य१३ । ६८।८५ इति हृदि यदा खप्न २१६०।१५ अस्पृष्टभूतलस्यास्य १५। ८०। ९९ इत्थं विहरतस्तस्य १५1८४ । ९९ अस्मत्क्रमेण कतमः ३। ७।१६ इत्थं स्वसारथिगिरा ७॥ ५५॥ ४९ अहीनभोगार्पित १३ । ८१। ८६ इत्थं पुरपुरन्ध्रीणां १२ । ६९ । ७४ आकण्ठमम्बुममस्त्री ८ । ५२ । ५४ इत्थं प्रकाश्य नामात्म ८ । ७८ । ५६ आकृष्य कामं करवा १३ । ६६ । ८५ इदमेकमभून्महाद्भुतं १४ । ३० । ९० आगत्यागत्य पुष्पस्त ७ । २० । ४४ इदं तव क्षेत्रमवाप्य ५। ६५ । ३५ आत्मपीठपरिकम्प ४ । २९ । २६ / इदं भवतु मे माभू १५ । ६१। ९७ आत्मा प्रकृत्या परमो १३ । १० । ८० | इन्दोर्दीत्या दत्तदाहा ११॥ ९॥ ६७ आदावैन्द्रं पत्तनं ११। १२ । ६७ | इन्द्रनीलमणिभेदशो ४।१९। २५ आदित्यचक्रेण कृतैक १। ३। १ | इह कुसुमसमृद्ध मा ७॥ १२।१३ आबद्धनानामणितान् १। ५०। ६ | इह परिविद्धा सुमदन ७।२७ । ४५ आभाषणादित्युपजात११ । ५६ । ७२ | इह रैवतके विवर्धते १४ । १७॥ ८४ आयोजनशतद्वन्द्व १५। २ । ९२ | इह वसति विपुलगुण ७ । ४२ । ४६ आरुह्य शैलेऽत्र निः । ४३ । ४६ | इहावहन का तटी ज ७ । ७ । ४१ आरूढ इव रागेण १५। ३ । ९२ | इहोचावचग्राववैषम्य ७। १९ । ४४ आर्तरौद्रानुविद्धन १५। ६५ । ९७/ उच्चैःकुचद्वन्द्वफलान १३ । ७२। ८६ आर्द्रप्रसूनाभरणानि १३ । ७३ । ८६ | उच्चैः केतुकरप्रान्त १५। २२ । ९३ आलोकितजरासन्ध १२ । १४ । ७३ उत्तमेषु कुलेष्वेके . १५। ६६ । ९५ आस्कन्दतां प्रतिनिशं ३ । २० । १९ उत्तम्भितभ्रमरधोरणि ३।६।१६ आहारदानान्यखिला १।६९। ८ उत्तीर्यते किं न पता १३ । ७ । ७९ आहूतकाञ्चिरुचयो ७।५४ । ४८ | उत्तुङ्गपीवरपयोधर, ३। ३३ । २१ इतरेतरं मुखसुरा १०। १६ । ६३ | उत्तुङ्गशङ्गोत्करकेश १।४३। ५ इति क्षितेरधिपनिशा २। २८ । १२ | उत्पतन्तमिव सन्मुखं ४ । ४८।२४ इति तत्त्वोपदेशेन १५ । ७७ । ९८ | उत्पन्नानामनाबद्ध १५। ७२ ॥ ९४ इति वार्तमेव रजनी ९ । ३३ । ६० | उत्सुका निर्निचोलैव १२ । ५२ । ७५

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124