Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 111
________________ नेमिनिर्वाणस्थश्लोकानां सूची। स० श्लो० पृ० स० श्लो० पृ० तडिल्लताभिर्वितताभि ५। १० । ३० | तमीशमुत्ताय युवार्य ५। ५१ । ३४ ततश्च तद्धर्मकथामृते१३ । ७९ । ८६ | | तरसा. सरसः शब्दैः ८ । ७९ । ५६ ततश्च योगेन वपुर्वि १३ । ६० । ८४ | तरद्भिर्नीलवसनैर्मज ८।५५ । ५४ ततिरतन्यत भीरुषु ६ । ४९ । ४१ तर्केष्वेवाश्रावि नाम ११ । २६ । ६९ ततो मम प्राण विनाश १३ । ३८ । ८२ | तस्मात्तदभ्युद्धरतः १३ । ३७ । ८२ ततो वरवधूवर्गों वी १२ । ४३ । ७६ | | तस्मादयं भोगपथो न१३ । २४ । ८१ ततोऽस्य पादाम्बुज १३ । ५९ । ८४ | तस्मिन्ननेकाद्भुतभोग १३ । ५१ । ८४ तत्क्षणप्रहतदिव्यदुन्दु ४ । ३० । २६ | तस्य जन्मदिवसे दि ४ । १५ । २५ तत्पूर्वदशेनस्तस्यास्तू ४।६१ । २९ | तस्य जन्मभवने प्र. ४ । २३ । २६ तत्र प्रसिद्धास्ति विचि १।३४ । ४. तस्य वक्रेषु वाग्देवी १५। ५० । ९६ तत्र राजपथाः कामं १२ । २८ । ७५ | | तस्य वक्षसि विस्तीर्णे १२ । ६१। ७८ तत्रानुभूयातिचिरं च १३ । ७४ । ८६ | तस्याः शरीरमपदोष ३:३४ । २१ तत्रास्माकं कोऽपि पु ११ । ५१ । ७१ तस्याः स्थितिमुरोदेशे१२ । ३६ । ७५ तदागमे सत्यमृत १३ । ५८ ॥ ८४ | तस्या निवेशितं दिव्यं१५। २३ । ९४ तनोतु जन्तुः शत १३ । १८ । ८० तस्यान्तरादिदैत्येन्द्र १५। ५। ९२ तन्वतः प्लवमुदन्वतः ४ । ६० । २९ | ताडितानां प्रहारेण १५ । ५९ । ९७ तं दृष्ट्वासौ भाग्यसौ ११। २।६७ | तापः प्रियस्य विरहे ३ । १९ । १८ तं धर्मनामानमहं १।१५। २ | ताभ्यां तपोभ्यामिव १३ । ३५। ८२ तपःकुठारक्षतकर्मवल्लि १। १९ । ३ | तालवंशार्पितश्री १५ । २९ । ९४ तपोहुताशनक्षिप्ता १५ । ३६ । ९५ | तिमिरस्य विश्वजयिनो ९ । २६ । ५९ तप्तायसशिलासीना १५ । ५८ । ९७ तिमिरोरगप्रसरबाघ ९ । ३४ । ६० तमङ्कपल्यङ्कशयं समु ५। ३।३० तिरोहिते नाकिपता. ५। ३४ । ३३ तमङ्कमारोप्य पति पुं ५। ६।३० | तुङ्ग स्तनपदं प्राप्य: ८।७२ । ५५ तमधिगम्य महर्द्धिप ६। २।३६ / तुहिनतानवमातपती ६ । ४५ । ४० तमश्चये महति निम २। १७ । ११ | तुहिनांशुना मदन ९। ४७ । ६१ तमसा विलुप्तमिह पूर्व ९।२४ । ५९ तेजो जपाकुसुमका ३।१३। १७ तमाल इव वृक्षेषु १५। २६ । ९४ तेन संनिधिगवेन .... ४ । १४ । २५ समीयामिष्टार्थसमर्पण ५।६१।३५ / नाथ निर्मथित्तदान । ८२ । १

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124