Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
"काव्यमाला।
तस्या निवेशितं दिव्यं रत्नसिंहासनत्रयम् । त्रैलोक्यमिव सद्बोध आरोह स मोहभित् ॥ २३ ॥ स्थगयद्भिस्तनुव्यक्तिं व्यञ्जयद्भिर्दिशो दश ।। तमाजग्मुस्तदासीनं तेजोभिर्भासुरं सुराः ॥ २४ ॥ प्रहभिन्नप्रभावणैरिन्द्रदक्षिणदोर्मुवि । अङ्गदस्येव मणिभिश्चकासेऽनुक्रमस्थितैः ॥ २५॥ तमाल इव वृक्षेषु पाण्डवेष्विव मारुतिः । ग्रहेष्विव स्थितो राहुर्यमो देवेष्वभासत ॥ २६ ॥ यथा दानादयः साना धर्मेणार्थादयो यथा । पुरःसरेण शक्रेण रेजुर्दिक्पतयस्तथा ॥ २७ ॥ दूमुक्तमरुद्वैरैर्दानवैः सौम्यमूर्तिभिः । उपतस्थे स रक्षोभिरक्षोभितसुराजनैः ॥ २८॥ तालवंशार्पितश्रीकैर्गन्धर्वैः पर्वतैरिव । यक्षभूषणसंभारशोभा बद्धसुरेक्षणैः ॥ २९॥ सप्तागवान्तविख्याताः सतलोकाभिवन्दिताः। सप्ततत्त्वोपाः प्रापुर्जिनं सप्त महर्षयः ।। ३०॥ सहस्रफणसरूढरतदीपकभासुरः। उपतस्थेऽथ नागेन्द्रो जिनं नीराजयन्निव ॥ ३१ ॥ देवदानवगन्धर्वयक्षरक्षोमहोरगाः।। तं निपत्य समं हर्षात्तुष्टुवुः समहर्षयः ॥ ३२ ॥ नमों मीनध्वजाम्भोधिसकताय यतात्मने । तुभ्यमभ्युदयप्राप्तिकल्पवृक्षाय योगिनाम् ॥ ३३ ॥ कल्याणकारिणे तुभ्यं शिवाय भगवनमः ।

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124