Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 100
________________ 88 : काव्यमाला । ज्ञानदर्शनचारित्ररत्नत्रितयशालिनः । भूषणैस्तव पर्याप्तं भारैकफलदायिभिः ॥ ४६ ॥ इति स्तुत्यान्तरीं भक्ति व्यञ्जयन्तो यथाक्रमम् । परितो विश्वनाथस्य तस्योपविविशुश्च ते ॥ ४७ ॥ सभायामागतस्तस्यां वियतीव नवाम्बुदः । तत्त्वजिज्ञासा प्रश्नं गणी गर्जिमिवाकरोत् ॥ ४८ ॥ अथ प्रश्नं तमाकर्ण्य कर्णयोरमृतोद्वरा । गिरा जगाद सिद्धार्थः प्रसिद्धार्थ मनोज्ञया ॥ ४९ ॥ तस्य वक्रेषु वाग्देवीचतुष्कं प्रतिपेदुषी । वृक्षयष्टिरिव स्कन्धनद्धशाखा रराज सा ॥ ५० ॥ जीवा जीवाश्रवा बन्धसंवरौ " निर्जरान्वितौ । मोक्षश्च तानि तत्त्वानि व्यामुवन्ति जगत्रयम् ॥ ५१ ॥ चेतनालक्षणो जीवः शरीरपरिमाणभाक् । एकेन्द्रियादिमेदेन पञ्च यावत्स जायते ॥ ५२ ॥ पृथ्वीकायादयो ज्ञेया एकेन्द्रियसमन्विताः । शङ्खादयस्त्वसंख्याताः प्राप्तद्वीन्द्रियविग्रहाः ॥ ५३ ॥ पिपीलिकादयस्त्वेते संयुतास्त्रिभिरिन्द्रियैः । चतुर्भिश्चञ्चरीकाद्याः पञ्चभिर्मानवादयः ॥ ५४ ॥ नारकास्तेऽथ तिर्यञ्चो मनुष्या देवता इति । चतुर्विधाः प्रजायन्ते चेतसः परिणामतः ॥ ५५ ॥ ! १. जीवो द्वापश्ञ्चाशत्तमश्लोके व्याख्यातलक्षणः २. अजीवः सप्ततितमश्लोके. ३. आश्रवः पञ्चसप्ततितमश्लोके. ४. बन्धः त्रिसप्ततितमश्लोके. ५. संचरो द्विसप्ततितमश्लोके. ६. निर्जरा चतुःसप्ततितमश्लोके. ७. मोक्षः षट्सप्ततितमश्लोके.

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124