Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
१४ सर्गः]
नेमिनिर्वाणम् । उपगूढवपुः स वल्लिभिस्तरुसौभाग्यमचूचुरन्मुनिः ॥ १८॥ . अथ तीव्रतरप्रभाकरद्युतिसंतापमिव व्यपोहितुम् ।। नभसा(?) दिवि मेघडम्बरं नवमस्योपरि तत्क्षणं दधे ॥ १९ ॥ प्रथमाम्बुदवृन्दबिन्दुभिः प्रथितो बाष्पसमुद्गमस्खनौ । . .... विरराज तपोनितर्पणीकृतकर्माष्टकधूमवन्मुनेः ॥२०॥ धनचन्द्रकचारुचक्षुषः परिलुप्ताहिकुलोत्सवश्रियः । तदुपान्तिकबद्धताण्डवाः शिखिनः शक्रविडम्बना व्यधुः ॥ २१ ॥ अवधीरितविग्रहं तपस्तदवेक्ष्य व्रतिचक्रवर्तिनः । विबभुः कुसुमैः कदम्बकाः स्फुटरोमाञ्चचयाञ्चिता इव ॥ २२॥ . मुनयो गिरिकन्दरागृहा मुनिरोषापि(४) विवर्जिताश्रयः । ... .. इति लोकमतं प्रतिस्मितं कुटजैः पुष्पपदेन निर्ममे ॥ २३ ॥ करिकेसरिकासराकुले विपिने त्रातुमिवोद्यतो यतिम् ।... मरुतां पतिरादधे धनुर्निजमम्भोदनिनादसुन्दरम् ॥ २४ ॥ .. मरुतामनुगामिनां सतां सुरभित्वं वितरद्भिज्ज्वलैः । .. चरितान्यनुचक्रिरे मुनेर्विकसत्केतकपुष्पकेसरैः ॥ २५ ॥ .. नववारिदवृन्दवृष्टिभिः परिखेदं मुनिरेष मा म गात् । अभितः समभूदितीव भूर्विततच्छत्रकसर्गतत्परा ॥ २६ ॥ अरुचिस्तपसि प्रभाकरः कृतदोषः स्फुटमिन्दुरित्युभौ । तमवेक्ष्य स तीव्रसंयम सगुणं चाभ्रगतौ स्थितौ हिया ॥ २७ ॥ कनकद्युतिविद्युदङ्किताः प्रथमे दिक्षु चलाः पयोभृतः ।.... सितरत्नमयं सदीपकं भ्रमदारार्तिकमन्वयुमुनेः ॥ २८॥ नवनिर्मलमालतीलता कुसुमैः पूजयतेव पूजनम् । . ऋषिरेष उपस्थितः स्फुटं घनशब्दस्तुतिना घनर्तुना ॥ २९ ॥

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124