Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 91
________________ १४ सर्गः ] नेमिनिर्वाणम् । श्रुत्वा ततस्तत्परमार्थनिष्ठं नेमेर्वचो बन्धुजनः समयः । युक्त्या प्रसा प्रतिबोधितोऽपि व्यक्ताश्रासीद्विरहार्तिभीरुः ॥ ८३ ॥ समापृच्छ श्रीमानथ स पितरौ साश्रुनयनौ सुतादुःखोद्विमं श्वशुरमपि संबोध्य बहुशः । विवोढुं तां मुक्तिश्रियमुदयिनीमे कहृदयो दयालुस्तत्कालं वनमभिययौ रैवतगिरेः ॥ ८४ ॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये पूर्वभववर्णनो नाम त्रयोदशः सर्गः । चतुर्दशः सर्गः । अथ तत्र निवर्त्य दिक्पतीन्स सुरेन्द्राननुयायिनः प्रभुः । पृथिवीभृति मुक्तिवर्ति (र्त ) नीमणिसोपान इवारुरोह सः ॥ १ ॥ रमणीयतया न केवलं सुरलोकस्य जगाम सेव्यताम् । अथ नेमिपदैः पवित्रितः शिखरी तीर्थतयाप्यसौ मुहुः ॥ अनुकूलतया मरुत्क्षणं तमुदस्यन्निव शृङ्गगामिनम् । व्यचरत्पुरतः पथोधुतस्थलपद्मालिरुतैर्वदन्निव ॥ ३ ॥ मदवेक्षणमन्मथव्यथां विधुरा मा स्म भजन्पुराङ्गनाः । इति तेन गिरौ स्थितिर्मता न गृहद्वेषवनानुरागतः ॥ ४ ॥ जगृहे स्वयमेव संयमः शुचिना तेन ततो महात्मना । जगतोऽप्युपरि स्फुरद्धियां गुरुरात्मैव विवेकिनां मतः ॥ ५ ॥ स यथा पृथिवीभृतः पुरा बहुशाखाप्रसरं समुन्नतम् | श्रितमाश्रितसंयमोऽपि सन्परितो वंशमभूषयत्तथा ॥ ६ ॥ प[द] जानुलसगुजालतः क्षितिसंस्थापितपादनिश्चलः । ८७

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124